पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शैषिकास्तद्धिताः २४७


१२. इदं सांवत्सरिकं पर्वेति नानादिग्देशेभ्यः संनिपतिता यात्रिका. स्तीर्थेषु सिष्णासवः । १३. औषसेन रागेण रञ्जिताः ककुभः कामपि रमणीयतां वहन्ति । १४. का नाम राष्ट्रीयता । राष्ट्रे भवतां नोऽधिकारा अपि सन्ति कृत्यान्यपीति सततं स्मरणीयम् । १५. इयं हि कापुरुषी गाथा । नात्र वीरैर्मनो देयम् । १६. पार्वतोऽ जनोयं न वेद नागरकवृत्तं विशेषत । कादाचित्क एवास्य नगरेष्वागमः । १७. तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूत् । (रघौ ४।७७) । १८. गोमहिष्यादयो ग्राम्याः पशवः, गवयादयस्त्वारण्यकाः । १९. राजवंश्योऽयं न तु राजा, तथापि राजवदस्य कर्माणि । १२. सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् इत्यत्र संवत्सरात्फलपर्वणीरिति गण- सूत्रम् । तेन सांवत्सरं पर्वेत्येव साधु । पर्व महोत्सवः । १३. कालाट्ठनि औषसिकेनेति साधु । १४ राष्ट्रावारपाराद्घखाविति राष्ट्रिय इत्येव रूपम् । ततो भावे तल् । १५ वृद्धाच्छ इति कापुरुषात्प्रातिपदिकाच्छे कापुरुषीयेत्येव युक्तम् । १६ पर्वताच्चेति छप्रत्यये पर्वतीय इत्येव शोभनं वचः । १७ पर्वतीयानामिमे भवन्तीति पर्वतीयशब्दाच्छैषिकेऽणि पार्वतीयै- रिति साधु । १८ अरण्यान्मनुष्ये (४।२।१२९) इत्यत्र पथ्यध्यायन्यायविहारमनुष्य- हस्तिष्विति वक्तव्यादत्रारण्यशब्दाद् वुञ् न। तेनौपसंख्यानिके णे आरण्या इत्येव साधु । १६ दिगादिभ्यो यत् इत्यत्र दिगादिगणे वंशशब्दः पठितो न राज- वंशः । तेन यतोऽप्रसङ्गाद् वृद्धाच्छ इति छे राजवंशीय इत्येव साधु । राज्ञो वंश्यो राजवंश्य इत्येवं वा विग्रहीतव्यम् ।