पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ शब्दापशब्दविवेके


३. अयं लोहितकः कोपेन । एनं परिहर । ४. अयं देवदत्तो ब्राह्मणजातिर्न तु क्षत्रियजातिरिति कथं जानीषे ? ५ बहुश्रुतोप्यननुष्ठितशास्त्रार्थो नाऽलन्तरां भवति स्वमुन्नेतुम् । ६. स्वरतो वर्णतो वा हीनः शब्दो न विवक्षितमर्थमाह । ७. सहस्रशः समेतानां परिषत्वं न विद्यते (मनु०) । ८. युधिष्ठिरः श्रेष्ठतमः कुरूणाम् । ९. अयमृजुर्मार्गः, अयं च रजीयान् । येनेष्टं तेन गम्यताम् । ३. वर्णे चानित्य इति लोहितशब्दात् स्वार्थे कनि लोहितक इति साधु । ४. जात्यन्ताच्छ बन्धुनि (५।४।९) इति स्वार्थिके छप्रत्यये ब्राह्मण- जातीयः, क्षत्रिय जातीय इति च भवति । ब्राह्मणत्वं जातिरस्येति ब्राह्मरणजातिः । स एव ब्राह्मरणजातीयः । ५. किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे इत्यद्रव्यप्रकर्ष आमो विधेरिह द्रव्यप्रकर्षे तस्याप्रसङ्गात् अलन्तर इति भवितव्यम् । स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि इति वचनात्पुंस्त्वम् । ६. अपादाने चाहीयरुहोरित्यनेन पञ्चम्यास्तसिरिह न प्राप्नोति, हीयतेः पर्युदासात् । नैषा पञ्चमी । किन्तर्हि तृतीया । स्वरेण वर्णेन वा हीन इत्यर्थः । सार्वविभक्तिकस्तसिः । ७. सहस्रं सहस्रं ये समेतास्तेषामित्यर्थः। तेनेह वीप्साऽस्ति कारक- त्वमपीति संख्यैकवचनाच्च वीप्सायामिति श: । ८. यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपर आतिशायनिकः प्रत्ययो भवत्येवेति वृत्तावुक्तम् । तेन श्रेष्ठतम इति साधु । ६. र ऋतो हलादेर्लघो: [६।४।१६१) इति रविधौ परिगणनं कृतम् । तद्यथा- पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् ॥ इति । रविकल्पस्तु च्छन्दोविषयः, विभाषर्जोश्छन्दसीति । तेन ऋजीयान् इत्येव साधु ।