पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ शब्दापशब्दविवेके


१४. उद्भटभटचातुरीतया रुद्धानां दुर्गस्थानां प्राणाः कथंचिद्रक्षिताः । १५. श्रीसुरेन्द्रनाथो वन्योपाध्यायो वाग्मिनां वरिष्ठ इति तस्य वक्तृतां श्रोतुमहं कदाचित्कलिकातामयाम् । १६. अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति न हि कस्य सन्तोषम् ।। १७. अनेन वनवासेन मम प्राप्तं फलद्वयम् । पितुश्चानृण्यता धर्मे भरतस्य प्रियं तथा ॥ (रा० २।९४।१७) १८. तन्वाना: कन्यकानामसितनयनयोराञ्जनं दीर्घिमानम् (मोह. ४।७) । १४. उद्भटभट चातुर्येति तृतीयैकवचने रूपं साधु । चातुरीति चतुर- शब्दात्ष्यञै स्त्रियां ङीषि सिद्धम् । उक्तो भावः ष्यञेत्यपरो भावप्रत्ययोऽनवकाश: । १५. वक्तुर्भावो वक्तृता । न हि सा शक्या श्रोतुम् । भावो नाम यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः स भवति । तस्याभिधाने त्व- तलौ विहितौ न तु कर्मणि । तेन प्रवचनमिति वाच्यम् । १६. आ च त्वात् (५।१।१२०) इत्यत्र चकारोऽधिकविधानार्थमिति दीक्षितः, तेन त्वतलौ कर्मण्यपि भवतो गुणवचनब्राह्मणादिभ्यः कर्मणि चेतिप्रभृतिषु सूत्रेषूपात्ताभ्यस्ताभ्यस्ताभ्यः प्रकृतिभ्यः । वस्तुतोऽपवादैः सह समावेशार्थमिदं वचनमाचार्येण पठितम् । तेन भावे विहितानि ष्यञादीनि प्रत्ययान्तराण्येव त्वतलोरपवाद इति तैः सह त्वतलोः समावेशोभ्यनुज्ञायते नाम, न तु कर्मणि विहितैरनपवादभूतैरिति कवेः कर्म कवितेत्यत्र तल् दुर्लभ इति मतं नः। १७. अनृणस्य भाव आनृण्यम् । ष्यञ् । ष्यञोक्ते भावेऽपरो भाव- प्रप्ययो नापेक्ष्यत इति स परिहार्यः । १८. दीर्धिमानम् इति दुष्यति । प्रियस्थिरस्फिरेत्यादिना (६।४।१५७) इमनिचि दीर्घस्य द्राघ इत्यादेशो विधीयते । तेन द्राघिमाणम् इति वक्तव्यम् । मूले णत्वाभावो दोषान्तरम् ।