पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावकणोस्तद्धिताः २४१


७. शक्योऽयमर्थः परिहर्तुम् । नास्य ममावश्यकता । ८. कौमारकेऽपि गिरिवद्गुरुतां दधान उद्धतगतिरेष कः ? ९. शिरीषे यत्सौकुमारकं निसर्गसिद्धं न तत्कुसुमान्तरे । १०. कुरुपाण्डवानां भविष्यन्तीमाजिं१ वारयितुं सन्धि च कारयितुं भगवान् वासुदेवः स्वयं दूत्यमुपेयिवान् । ११. अयमहं भवन्तमनुरुन्धानश्चिरं मौनतामालम्बे । १२. आदिमध्यावसानेषु भजसा यन्ति गौरवम् । यरता लाधवं यान्ति मनौ तु गुरुलाघवम्॥ १३. गृहसम्बन्धीनि कार्याणि१ वैयाकुलीमनासेव्य नैयूनीं२ च विव- र्ज्य निर्वर्त्यानि । ७. अवश्यम्भाव आवश्यकम् । मनोज्ञादित्वाद्वुञ् । अव्ययानां भमात्रे टिलोपः । भावस्य वुञाभिहितत्वात्प्रत्ययान्तरस्य तल: प्रसङ्ग एव नास्तीत्यावश्यकतेत्यपशब्दः । ८. कौमारमेव कौमारकम् । स्वार्थे कन् । कौमारव्युत्पत्तिस्तूक्ता । ९. गुणवचनेत्यादिना भावे सौकुमार्यमित्येव साधु । १०. दूतवणिग्भ्यां चेति काशिका । तेन यप्रत्यये दूत्यमिति साधु । गुरणवचनेत्यादिना यञि तु दौत्यमित्यपि भवति । ११. मुनेर्भावो मौनम् । इगन्ताच्च लघुपूर्वादित्यण् । उक्तो भावो ऽणेत्यपरः प्रत्ययो नापेक्ष्यते । तेन मौनतेत्यपशब्दः । १२. इगन्ताच्च लघुपूर्वादित्यणि गौरवमिति साधु । गुरुलघुनोर्भाव इत्यर्थे द्वन्द्व मनोज्ञादिभ्यश्चेति वुञा भाव्यम् । पर्यायशब्दानां गुरुलाघवचिन्ता नास्तीति भाष्यप्रयोगात् साधु । अण् प्रत्ययः । उत्तरपदवृद्धिश्च । १३. व्याकुलस्य भावः वैयाकुल्यम् । ष्यञ् । स्त्रीत्वविवक्षायां षित्वा- न्ङीषि वैयाकुलीति सिध्यति । तथापि प्रयोगो नास्तीति परि- हरणीयमिदं शब्दरूपम् । एवं न्यूनस्य भावो नैयून्यं स्त्रियां नैयू- नीति रूपसाधुत्वेऽपि न व्यवहार्यं शिष्टानुग्रहोस्य नास्तीति । नहि वैयाकरणः शब्दाः क्रियन्ते कुलालेन घटा इव ।१- युद्धम् । आजि: स्त्रियाम् ।