पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विकारार्थाधिकारः २३७


३०. 'रथिनो रथिको रथी' इत्यमरे पाठः । तत्र रथिन इत्येकवचना- न्तं कथम् ? ३१. सुरभिलतमा मूर्धन्यूर्वं कुतः कुसुमावली (नारा० ५०।६) ३२. तत्स्तोत्रहर्षुलमना: (नारा० १२।६) । ३३. विषाणी ककुद्वान् प्रान्तेवालधि: सास्नावानिति गोत्वे लिङ्गम् (वै० सू० २।१८)। ३०. मेधारथाभ्यामिरन्निरचौ इति वार्तिकेन रथिर इति तु भवति । रथिन इत्यपपाठ इति स्वामी । ३१. सिध्मादिष्वदर्शनात्सुरभिलमिति न सिध्यति । ३२. हर्षुलमिति दुष्टम् । मत्वर्थीयेषूलचोऽविधे: । औणादिकत्वेन साधुत्वेपि रूढेरपहारो दोषः । हर्षुलो मृगो भवति कामुको वा । ३३. हरित् ककुद् गरुत् - एते यवादिषु पठ्यन्ते । तेन झय इति प्राप्त वत्वं न भवति । ककुद्मान् इत्येव साध्विति पाणिनीयाः । इति तद्धितेषु मत्वर्थीयविवेचनम् । विकारार्थाधिकारस्तृतीयः । १. प्रायेण कृमुकविकाराश्चापा भवन्ति क्वचित् तालमया अपि । २. उत्तरेण मे निकेतनं काञ्चनी वासयष्टिरित्युपलक्षय । ३. दार्भमुञ्चत्युटजपटलं वीतनिद्रो मयूरः । (शाकुन्तले प्रक्षिप्तम्) । १. तालादिभ्योऽण् इति मयडादीनामपवादोऽण् विधीयते । तेन ताला इत्येव साधु । २. क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते इत्यौत्सर्गिकः तस्य विकार इत्यरण् भवति न तु नित्यं वृद्धशरादिभ्य इत्यपवादभूतो मयट् । तेन काञ्चनीति साधु । इदंरूप एवैष शब्दः प्रयोगेषु प्रचरति । ३. नित्यं वृद्धशरादिभ्य इति शरादित्वाद् दर्भशब्दान्मयडेवोचितः । दर्भमयमित्येव साधु ।