पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मत्वर्थीयाधिकारः २३५


१३. हा पितृवन्तोऽप्यनाथवत् कदर्थ्यन्तेऽमी शिशवः । १४. किं न स्मरसि सुधीमतो हनुमतोऽकृतार्थो न निवर्तेयेति वचः । १५. मात्रादिमूर्तिमतां देवानां वरिवस्ययैव परमं सुखमिति सूत्रकारा: समामनन्ति । १६. क्रोधिलस्वभावस्य हि भ्रश्यति विवेकः, भ्रश्यन्ति चार्थाः । १७. सर्वे लोका न्यूनातिरिक्तसुखदुःखवन्त इत्यवश्याभ्युपेयम् । १८. चक्षुष्मानपि सूक्ष्मं तमर्थमीक्षितुं नेष्टे किमुताचक्षुष्मान् । १९. चत्वारोऽपि भ्रातरः परं मेधस्विनोऽभूवन् । २०. दरिद्रिण इमे गृहस्थिनः कथं कथमपि लोकयात्रां निर्वहन्ति । २१. यदा चिन्ता कर्मोन्मुखिनी भविष्यति तदार्थान: १समधिष्यन्ति १३. मादुपधायाश्च मतोर्वोऽयवादिभ्य इति सूत्रस्याप्रवृत्तेः पितृमन्त इत्येव साधु । १४. सुधियो धीमतो वेति वक्तव्यम् । शोभना धीर्यस्य सुष्ठु ध्यायतीति वा सुधीः । तत्र मतुपा नार्थः । १५. अन्ये देवा अमूर्ता मात्रादयश्च मूर्तिमन्त इति चेदभिप्रायो न कश्चिद्दोषः । मात्रादिमूर्तिरूपेण स्थिता ये देवा इति चेदर्थः, मात्रादिमूर्तीनामिति बहुव्रीहिणा वक्तव्यम् । मात्रादयो मूर्तयो येषामिति विग्रहः । १६. क्रोधिलमिति संस्कृताभासोऽपशब्दः । क्रोधस्वभावस्येति वा वाच्यं क्रोधनस्येति वा । १७. न्यूनातिरिक्तसुखदुःखा इति बहुव्रीहिसमाश्रयेण वाच्यम् । न्यूनातिरिक्तं सुखदुःखिन इति वा द्वन्द्वादिनिना । १८. अचक्षुष्मानित्यपास्याचक्षुरिति बहुव्रीहिः समाश्रेयः । १६. अस्मायामेधास्त्रजो विनिरिति मेघाशब्दाद्विनिर्विहितः । तेन मेधाविन इत्येव साधु । २० दरिद्रा इमे गृहस्था इत्येव साधु । इनेरप्रसङ्गात् । गृहे तिष्ठतीति ग्रहस्थः । सुपि स्थ इति कर्तरि कः । न हि गृहस्थशब्दो गृहे स्थितिमाह, येन तस्माद् इनिरुत्पद्येत । २१. उद्गतं मुखं यस्या इति बहुव्रीहौ स्त्रियां स्वाङ्गाच्चोपसर्जनादिति वा ङीषि उन्मुखीत्येव साधु । १. सिद्धा भविष्यन्ति । फलिष्यन्ति ।