पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मत्वर्षीयाधिकारः २३३


२५. मन्दन्ते मन्दुरायां...बाह्लीका वाडवेया: (मोह० २।१६) । १९) श्रूयते । असितो देवलश्चेत्येकस्यैव द्वे नामनी भिन्ने वा द्वे व्यक्ती इति विभ्रमः केषाञ्चित् । २५. मन्दुरायामिति कीर्तनेन वाडवेया इत्यश्वा अभिप्रेयन्ते । न च वाडवेयोऽश्वमाचष्टे सामान्यम् । वडवाया वृषे वाच्ये स्त्रीभ्यो ढग् इति ढग्भवति । अपत्ये तु वाडव इत्येव । मत्वर्थीयाधिकारो द्वितीयः । १. ये भगवति श्राद्धाः१ प्रणताश्च ते पूतपापा: स्वर्गाय राध्यन्ति । २. सर्वप्रिये ज्येष्ठे सुते विप्रोषिते कथं नु माता सुखवती स्यात् ? ३. यववानयं स्थायुकः२ । अयं हि ग्रामीणेष्वाढ्यतमो मतः । ४. अयं वातातिसारी, अयमतिसारकी ५. 3रूपिणीयं कन्या कस्य मनो नावर्जयति ? १. प्रज्ञाश्रद्धार्चाभ्यो ण इति मत्वर्थीयो णः । श्राद्धाः श्रद्धावन्तः । २. सुखादिभ्यश्चेति इनिप्रत्ययो नियम्यते । तेनान्यो मत्वर्थीयो न भवति । तस्मात् सुखिनीत्येव साधु । ३. मादुपधायाश्च मतोर्वोऽयवादिभ्य इति मतोर्वत्वे यवादिपर्युदा- साद् यवमानित्येव साधु । ४. द्वन्द्वोपतापगह्यत्प्राणिस्थादिनिः (५।२।१२८) इति वातातिसारौ इत्यस्माद् द्वन्द्वादिनौ 'वातातिसारी' इति साधु । केवलादतिसार- शब्दात्तु वातातिसाराभ्यां कुक् च इतीनौ कुगागमे चातिसार- कीति साधु । वाताद् वातकी ५. रसादिभ्यश्चेति मतुप् । रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् । अन्ये मत्वर्थीया मा भूवन्निति । प्रायिकमेतद् रसादिभ्यश्चेति वचनम् । इतिकरणो विवक्षार्थोऽनुवर्तते । अथवा गुणादित्यत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणास्तेषामत्र पाठः । 'रूपिणी' इत्यत्र तु शोभा गम्यते । कीति साधु । वाताद्१. श्रद्धावाञ्छ्राद्ध: । २-ग्रामेऽधिकृतः । ३-सुन्दरी ।