पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३२ शब्दापशब्दविवेके


१८. अपत्यार्थ आर्षार्षेययो: कः शब्दः कश्चापशब्दः १९. वाडववाडवेयशब्दौ व्युत्पादय व्यवहारं च दर्शय । २०. प्रदीयतां दाशरथाय मैथिली । (रा० ६।२५।३३) २१. रघूणामन्वयं वक्ष्ये । (रघु० १।९) २२ः माद्रीसुतौ पुष्पफले समृद्धे । इत्यत्र माद्रीति कथम् ? २३. हन्तानार्ये ममामित्रे सकामा कैकयि भव (रा० २।१२।९३) । २४. कथमसितो देवलो व्यासः (गीता १०।१३) । च्फञोरस्त्रियाम् (५।३।११३) इति स्वार्थे ञ्य: । कौञ्जायन्यः । तस्य ञ्यादयस्तद्राजा इति तद्राजसंज्ञा । तद्राजस्य बहुषु तेनैवा- स्त्रियाम् इत्यनेन ञ्यस्य लुकि कौञ्जायना इत्येव साधु । १८. आर्ष इत्यत्रापत्यार्थो नास्त्येव । ऋषेरिदमार्षमिति व्युत्पत्ते: । तस्येदमित्यण् । अपत्यार्थे त्वार्षेय इत्येव साधु । इतश्चानिञ इति ढक् । १९. वडवाया वृषे वाच्ये इति वचनाद् वडवाशब्दाद् वृषेऽभिधेये ढग्विधिः । वाडवेयो वृषः स्मृतः । बीजाश्व इत्यर्थः । अपत्ये त्व- णेव भवति वाडव इति । २०. दाशरथ इति शेषविवक्षायामणि । अथवाऽत इञ् इति विषये प्राग्दीव्यतीयोण् । क्वचिदपवादविषयेऽप्युत्सर्गोभिनिविशत इति कृत्वा । २१. राघवाणामिति वक्तव्ये रघूणाम् इत्यभेदोपचारात् । राघवा रघव इति बुद्ध्योपचारात् । रघुशब्दस्य तदपत्ये लक्षणा वा बोध्या । २२. मद्रशब्दो जनपदवाची क्षत्रियशब्दः । तस्माद् द्वयञ्मगधकलिङ्ग- सूरमसादण् इति विहितस्यापत्यार्थकस्याणो ऽतः (४।१।१७७) इत्यनेन लुकि मद्रीति स्यात् । स्वच्छन्दवाचो महर्षयः । २३. जनपदशब्दात् क्षत्रियादञ् इत्यपत्यार्थेऽञि केकयमित्रयुप्रलयानां वादेरियः । ञित्त्वान्ङीप् । संबुद्धौ ह्रस्वः । 'कैकेयि' इत्येव । २४. देवलस्यापत्यमित्यणि वृद्धौ दैवल इति स्यात् । संज्ञापूर्वको विधि- रनित्य इति वृद्धिर्न कृता। अन्यत्र वृद्धिश्चापि दृश्यते यथान्या- यम् । असितो वा एतेन दैवल इति पञ्चविंशब्राह्मणे (१४।११॥