पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० शब्दापशब्दविवेके


६. पाराशर्यो व्यास उच्यते न चासौ पराशरस्य गोत्रापत्यम् । तत् कस्मात् । ७. कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते ? ८. दाक्षिण्यं नाम बिम्बोष्ठि बैम्बकानां कुलव्रतम् (मालविका)। ९. विरला ह्यार्षेय्यो भणितयोऽस्य वचसस्तुलामारोहन्ति । १०. वत्स ! कथं जानीषे इमे गार्ग्या इमे मौद्गल्या इमे च मौद्गला इति । ११. प्राक् केकयीतो भरतस्ततोऽभूत् (भट्टि १११४) । ६. गोत्ररूपाध्यारोपेण तथा व्यपदेश इति विद्धि । तथारोपे च पश्चिमे वयसि वर्तमानस्य भगवतः पराशरस्य व्यासोऽजनीत्य- नन्तरापत्यं सन्नपि व्यासो गोत्रापत्यमिवाऽभूत् इति हेतुः स्यात् । ७. नैवात्र महाभारतद्रोणो ऽभिप्रेतः । किं तर्ह्यनादिः । तत इदं गोत्रे प्रत्ययविधानम् । इदानीं श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति । ८. व्यासवरुडनिषादचण्डालबिम्बानाम् इति इञि प्रत्ययेऽकङादेशे च बैम्बकिरिति शब्दः । बिम्बकशब्दाद्वाऽपत्यार्थे प्राग्दीव्यतीयोऽण् द्रष्टव्यः । ९. इतश्चानिञ इदि ढकि ङिपि आर्षेयी इति रूपम् । ऋषिभणि- तिर्ऋषेरपत्यं भवत्युपचारात् । तेन सर्वं समञ्जसम् । १०. यञञोश्चेति यञो बहुषु लुकि गर्गा मुद्गला इत्येव साधु । मुद्गलस्य गोत्रापत्यं मौद्गल्य: । मौद्गल्यस्य शिष्या मौद्- गलाः । कण्वादिभ्यो गोत्रे (४।२।१११) इत्यण् । ११. केकयस्यापत्यं स्त्रीति जनपदशब्दात्क्षत्रियादञि अतश्च (४।१।१७७) इति लुको 'न प्राच्यभर्गादियौधेयादिभ्य (४।१।१७८) इति निषेधे केकय मित्रयुप्रलयानामिति यादेरियादेशे आदिवृद्धौ कैकेयीति स्यात् । तथा च रघुकारप्रयोग:-कैकेयि ! कामाः फलितास्तवे- ति । अयमज्ञ समाधि:-केकयशब्दो मूलप्रकृतिरेवोपचारात्स्त्र्य- पत्ये वर्तते इति न्यासः । केकयशब्दः शार्ङ्गरवादिषु पठ्यते, तेन स्त्रियां ङीन् ।