पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तद्धितेषु विवेच्यानि । तत्रापत्याधिकारः प्रथमः


१. कौरव्याणां पाण्डवानां च दारुणं जन्यमजनि । २. तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् (श्रीरामायणे) । ३. वैयासः शुको ब्रह्मविदां वरो बभूव । ४. ज्यैष्ठेयो रामो माध्यमेयो भरतः कानिष्ठेयौ च लक्ष्मणशत्रुघ्ना- विति रामायणे स्थितम् । ५ युधिष्ठिरादयः पञ्च पाण्डवेया धर्मप्रधाना अधर्मभीरवश्चेति लौकिका: प्रतिपन्नाः, परीक्षकास्तु विप्रतिपन्नाः । १. कुरुनादादिभ्य इति ण्यप्रत्यये कौरव्य इति भवति । ते तद्राजा (४।१।१७४) इति ण्यस्तद्राजसंज्ञकः । तद्राजस्य बहुषु तेनैवास्त्रि- यामिति (२।४।६२) बहुवचने ण्यस्य लुकि कुरव इत्येव रूपम् । षष्ठ्यां कुरूणामिति । २. विमातृशब्दः शुभ्रादिषु पठितः । तेन ढकि वैमात्रेय इत्येवेष्टं पाणिनीयानाम् । ३. सुधातुरकङ् (४।१।६७) इत्यत्र व्यासवरुडनिषादचण्डालबिम्बा- नामिति वक्तव्याद् इञि प्रत्ययेऽकङि चान्तादेशे वैयासकिरित्येव न्याय्यम् । ४. ज्येष्ठा कनिष्ठा मध्यमेत्येते शब्दा कल्याण्यादिगणे पठिताः । तेन कल्याण्यादीनामिनङ् इति ढक् प्रत्ययो भवति तत्संनियोगेन च इनङादेशः । तस्माज् ज्यैष्ठिनेयः, माध्यमिनेयः कानिष्ठिनेय इति रूपाणि साधूनि भवन्ति । ५. पाण्डवेय इति भारते बहुत्र दृश्यते । शीघ्रतां नरसिंहस्य पाण्डवे- यस्य पश्यत इत्यत्र द्रोणपर्वणि (४८।२०) यथा । तत्र स्वच्छन्द- वाचो महर्षय इत्येव सुवचम् । पाण्डव इत्येवेति च पाणि- नीयाः । शुभ्रादिराकृतिगण इति स्वीकारे तु ढकि प्रत्यये यथा- स्थितं साधु । ढे लोपोऽकद्र् वा (६।४।१४७) इति उलोपो न । कद्र् वाः पर्युदासेन स्त्रीलिङ्गस्य ग्रहणात् । ओर्गुणः ।