पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृत्परिशेषाधिकारः २२५


१०७. कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । १०८. ऐव विद्वन् पितुः कामात्पान्तावल्पम्पचान्मुनीन् (भट्टि० ६।९६) । १०९. अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः । अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ।। (भा० शां० ३३७।२७) । ११०. व्याप्तं गुहाशयैः क्रूरैः कव्यादैः सनिशाचरैः (भट्टि० ६।६३)। १११. कुखगस्यातरोऽम्भोधिः सर्पारेर्गोष्पदायते (यो० वा० ५।६७।३) । ११२. शरं ह्यपासानिशितं संदधीत (मुं० उ० २।२।३) ११३. स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ।। (कुसुम०) १०७. खादितारावित्यपशब्दः। निन्दहिंसक्लिशखादेति सूत्रेण वुञ्वि- धानाद् वुञि खादकावित्येव युज्यते वक्तुम् । ननु वाऽसरूपन्यायेन तृजादयः कुतो न ? ण्वुलैव सिद्धे वुञ्विधानं ज्ञापनार्थं ताच्छीलि- केषु वाऽसरूपन्यायेन तृजादयो न भवन्तीति । १०८. अल्पम्पचान् इति न शास्त्रेण सेद्धुमर्हति । मितनखे च इत्यत्रार्थ- ग्रहणे प्रमाणाभावात् । चकारस्यानुक्तसमुच्चयार्थत्वादिति तु जयमङ्गलायां स्थितम् । तद्वृत्तिकारादयो न समर्थयन्त इति नादृत्यं भवति। १०९. आतोऽनुपसर्गे कः, प्रे दाज्ञ इत्युभाभ्यां सूत्राभ्यां कस्याप्राप्तेर्हित- संज्ञ इति कृद्वृत्त्या न सिध्यति । हितमिति संज्ञा (बोधः) यस्येति बहुव्रीहिणा समाधेयम् । ११०. क्रव्ये चेत्यनेन विटि क्रव्याद्भिरित्येव सुवचम् । कृत्तविकृत्त- पक्वमांसभक्षः क्रव्याद इति वृत्तौ स्थितम् । स च नेह विव - क्षितः। १११. खगस्यातरोऽम्भोधिरित्यत्र ईषद्दुःसुषु सत्स्वेव खलो विधेरनुपप- दादप्राप्तेरतर इति दुःसमाधानम् । तरणं तरः । अविद्यमानस्त- रोऽस्येति बहुव्रीहिणा कथंचित्समाधेयम् । ११२. उपासेति दुःसाधम् । ण्यासश्रन्थो युच् इति युचि उपासनेत्येव साधु । वाऽसरूपविधिनाङ् वा स्यादिति मा स्म शङ्कि । अस्त्रि- यामित्युक्तेः स्त्र्यधिकारं वर्जयित्वा वाऽसरूपविधिर्भवति । ११३. उपास्तिरित्यपशब्दः । उक्तो हेतुः ।