पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुत्परिशेषाधिकारः २२३


९४. महाधने दुकूलाग्न्ये परिधायोपवीय च (भा० पु० ४।२१।१७) । ९५. रभेसोक्तानीमानि वाक्यानि तत्त्वस्पृशानि नेति न हदयङ्गमानि भवन्ति । ९६. जगत्प्रभोरप्रभविष्णु वैष्णवम् । ९७. एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे (मनु० ६१५५) । १८. सर्वे सङ्क्रामिणो रोगा वर्जयित्वा प्रवाहिकाम् । ९९. नृपस्तु विबुधाश्रयः कति न सन्ति कुक्षिम्भराः । १००. युक्तं नाम विद्वत्समवायः प्रीतिभोजेन सभाज्यतामिति । भिहारे वुन् (२११११४६) इति वुनि लवकः । समभिहारेण साधु- कारित्वं लक्ष्यते । तेन साधु लुनातीति लवकः, लवनकुशल इत्यर्थः । ९४. उपवीयेत्यसाधु । उपव्यायेत्येव साधु । व्ययश्चेति सम्प्रसारण- निषेधात् । ९५. तत्त्वं स्पृशन्तीति तत्त्वस्पृंशि । स्पृशोऽनुदके क्विन्निति क्विन् । ९६. भुवश्चेति (३।२।१३८) च्छन्दसि इष्णुचो विधिः, लोके नास्तीति प्रभविष्णुशब्दोऽपाणिनीयः । ९७. विस्तार इति पाणिनीया इच्छन्ति । प्रथने वावशब्दे इत्यशब्द- विषये प्रथने घञं विधत्ते । शब्दविस्तर इति भवति । अगार- विस्तार इति । ९८. सङक्रामन्तीत्येवंशीला: सङ्क्रमिणः । उदात्त: क्रमिर्मान्ति इति नोदात्तोपदेशस्येति सूत्रेण णिनौ प्रत्यये वृद्धिप्रतिषेधेन भवि- तव्यम् । तेन सङ्क्रमिण इत्येव साधु । ९९. कुक्षि बिभ्रतीति कुक्षिभृत इति क्विपि कुक्षिभारा इत्यणि रूप- द्वयं भवितुमर्हति । कुक्षिम्भरा इति प्रमाद एवायम् । फलेग्रहि- रात्मम्भरिश्चेति सूत्रेऽनुक्तसमुच्चयार्थश्चकार इति कुक्षिम्भरि- रुदरम्भरिश्चेत्यपि साधु । १००. प्रीतिभोज इति चिन्त्यम् । भुजेर्घञि भोग इति स्यात् । कर्तरि पचाद्यचि भोज इति सूपपन्नम् । भोजो नाम राजा । भुनक्ति पालयति भोजः।