पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० शब्दापशम्दविवेके


७२. इमं वियातं१ कण्ठग्राहमितो यापय । ७३. एतावती ज्ञानसम्पत्तिरार्याणामिति जानं जानं कस्य चेतः प्रह्लादेन परवन् न भवति । ७४. विदुषंमन्या एवोत्सिच्यन्ते२ न तु विद्वांसः । ७५. किमनागतचिन्तनया । यदेव विधात्रा विधीयते तदेव शुभायेति श्रद्धत्स्व । ७६. न हि सर्वाः स्खलितयः सुसमाधा भवन्ति । व्यर्थश्च प्रमादजानी साधूकरणे प्रयासः । ७७. न हि ज्ञानेन सदृशं दुःखापहं किञ्चिदस्ति । ७८. श्वोऽह वाराणसीं गामुकोऽस्मि । ७९. शूराणां च नदीनां च दुर्विदाः प्रभवाः किल (भा० आदि० १३७। ११) । चरतीति क्विपि तृचि इटि गुणे 'कवयितृ' इत्येव रूपम् । तेन कवितुरित्येतत् प्रामादिकमेव । ७२. कण्ठे गृहीत्वेत्यर्थे कण्ठे कर्मणि ग्रहेणमुल् दुर्लभः । ७३. जानातेर्णमुलि ज्ञायं ज्ञायमिति वक्तव्यम् । आतो युक् चिण्कृतो- रिति युक् । ७४. आत्मानं विद्वांसं मन्यत इत्यात्ममाने खश्चेति खश् । वसुस्रं सुध्वं- स्वनडुहां द इति सकारस्य दकारे यरोऽनुनासिकेऽनुनासिको वेत्यनुनासिकविकल्पे विद्वद्मन्यः, विद्वन्मन्य इति च रूपे भवतः । खशि सत्यपि पूर्वपदस्याजन्तत्वाभावान्मुम्न । ७५. चिन्तिपूजिकथिकुम्बिचर्चश्चेत्यङि टापि चिन्तयेत्येव साधु । ७६. आतो युच् इति खलोऽपवादः । तेन सुसमाधाना इत्येव साधु । ७७. अपे क्लेशतमसोः इति क्लेशशब्द उपपदे हन्तेर्ड विधत्ते । तेनात्र डो दुर्लभः । प्रमाद एवायमिति पाणिनीयाः । ७८. लषपतपदेत्यादिना सूत्रेण तच्छीलादिषु कर्तृषु गमेरुकञ् विहितः । आगामुकं वाराणसी रक्ष आहुरिति चोदाहृतं वृत्तौ । तेन शुद्धे कर्तरि गन्तास्मीत्येव साधु । ७६. विद ज्ञाने इत्यस्माद् दुःशब्द उपपदे खलि प्रत्यये गुणे दुर्वेदा इत्येव साधु ।३. धृष्टम् । ४. दृप्यन्ति ।