पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृत्परिशेषाधिकारः २१९


- ६५. सुगेन रथेन यातीति सुखायते राजन्यः । ६६. शत्रुन्दमानां धुरि कीर्तनीयो रघुरस्य वंशस्य प्रवर्तकः । ६७. नहि गोमायव आत्मरावैर्यूथपतींस्त्रासयन्ति । ६८. तापत्रयशङ्करं शङ्करं सततं ध्यायन्ति योगिनः ६९. शिवदर्शनलालसो१ गुरुयुः२ श्रीदयानन्दो यतिवरं श्रीविरजानन्द मथुरायामुपससाद । ७०: अमृतम्भरां गुरुवारणीं प्रातर्गायन्ति सश्रद्धं शिष्याः । ७१. वर्तमानस्यास्य कवितुः कृतौ प्रचुरा संस्कारच्युतिः पदेषु । ६५. सुदुरोरधिकरणे गमेर्डो विहितः । वाहनमात्रे च करणत्वविवक्षा लौकिकी प्रसिद्धा । तेन सुगमेन (शोभनो गमोऽस्येति बहुव्रीहिः) सुखसम्पातेनेति वा वक्तव्यम् । सुगमिति दुर्गप्रतियोगि । ६६. संज्ञायां भृतवृजि इत्यादिनाऽत्र खच् सुदुर्लभः । नहि शत्रुन्दम इति संज्ञाऽभिप्रेता । भगवतो रुद्रस्य संज्ञैषेति केचित् । उपचारा- दन्ये महाविक्रमा अपि शत्रुन्दमा भवन्ति । ६७. रवः इत्येव साधु । उपसर्ग उपपद एव घञ्विधेः । ६८. तापत्रयशङ्करम् इत्यत्र कृञो हेतुताच्छील्यानुलोम्येष्विति टः । अन्यत्र शङ्कर इति भगवतः संज्ञेति शमि धातोः संज्ञायामित्यच् । तेनोभयं साधु । ६९. गुरुमात्मन इच्छतीति गुरूयति क्याच्छन्दसीति उः प्रत्ययः कृत् । तेन गुरुयुरिति सिद्धम् । लोके प्रयोगाप्राप्तेश्छन्दोवत्कवयः कुर्व- न्तीति समाधेयम् । ७०. 'अमृतम्भरा' इति अपशब्द एवायम् । संज्ञायामेव बिभर्तेः खञ्- विधेः । ७१. कुङ्शब्दे भ्वादिः । कूङ्शब्दे तौदादिकः कुटादिः । अयं ह्रस्वा- न्त इति न्यासकार: । स्वादेस्तृचि तृनि वा 'कोतृ' इति भवति । दीर्धान्तस्य तुदादेस्तु 'कुवितृ' इति, ह्रस्वान्तस्य च 'कुतृ' इति भवति । तेन 'कवितृ' इति शब्दरूपं न सिध्यति । कविरिवा-१. सतृष्णः । २. गुरुमात्मन इच्छुः ।