पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ शब्दांपशब्दविवेके


५८. अत्रापणे विक्रय्यवस्तूनि कयाप्यानुपूर्व्या प्रसारितानि शोभन्ते- तराम् । ५९. अनवरतशीतातपषाट् तापस आत्मानं सेधयति । ६०. नानुध्यायेद् बहूञ्शब्दान्वाचो विग्लापो हि सः । ६१. वन्यानां मृगयां चकार विपिने व्याधव्रजो जन्तुहा । ६२. भारतीया: शपथङ्कारमीशवीया: क्रियन्ते वेषभूषादि परिवर्तनेन मतपरिवर्तनेन च । ६३. सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रम: (भट्टी ६।५०) । ६४. तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम् (भट्टौ ६।५१) । ५८. क्रय्यस्तदर्थे इति क्रय्यशब्दो निपातितः । न तु विक्रय्यशब्दः । तेनाचो यति विक्रेयमिति साधु । ५९. शीतं चातपश्चेति शीतातपम्, तत्साहयतीति शीतातपाषाट् इति तु युक्तम् । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ इति पूर्वपदस्य दीर्घविधानात् । प्रकृतिग्रहणे णिजधिकस्यापि ग्रहणमिति साह- यतेरपि विधिः । सहेः साडः सः (८।३।५६) इति सकारस्य मूर्धन्यः । ६०. ण्यन्ताद् विग्लापेर् एरच् इत्यच् । तेन विग्लाप इति साधु । ल्युटि विग्लापनमिति च । एरजण्यन्तानामिति तु भाष्ये नास्ति । ६१. 'जन्तुहा' इत्यत्र ब्रह्मभ्रूण वृत्रेषु क्विप् इत्यनेन क्विन्दुर्लभः । ६२. शपथंकारमिति कृत्रः खमुञि सिध्येत् । न च शपथे कर्मण्युपपदे कृञ: खमुञ् विहितः । तेनापशब्द एवायम् । ६३. अवद्यपण्यवर्या गर्ह्य पणितव्यानिरोधेषु इत्यत्र वर्येति स्त्रीलिङ्ग- निर्देश इति वृत्तौ स्थितम् । तेन वार्य इत्येव साधु । उदाहृतं च तत्रैव वार्या ऋत्विज इति । भट्टिस्तु सूत्रे द्वन्द्वाज्जसा निर्देश इति भ्रान्तः । ६४. वह्यं करणमिति सूत्रे वहत्यनेनेति वह्यं शकटमित्युक्तं वृत्तौ । वहत्यनेनाभिप्रेतमिति इति जयमङ्गला । साधनमात्रं चार्थः । साधनमात्रे चास्य रूढिर्नास्ति ।१. स्वामिनम् ।