पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुत्परिशेषाधिकारः २१५


३७. कृषिकर्मतो विरतेन कृषीवलेन वस्त्रवयनेन स्व आयो वर्धनीयः । ३८. आमाशयदोषशामकमिदमौषधं न व्यभिचरति१ स्वामुपयोगि- ताम् । ३९. सरला सरसा च काचिदभिनवा व्याकरणपद्धतिनिबद्धव्या । ४०. यदाऽशेषोऽपि द्विजातिवर्गो निद्रणपरस्तदा को नु क्षमेत पति- तानुद्धर्तुम् । ४१. जनिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ ४२. संयोगा विप्रयोगान्ताः पतनान्ताः समुच्छ्रया इत्याभाणको न जातु स्वमर्थं व्यभिचरन् दृष्टः । ४३. लोष्टघातमेतमागन्तुकं जीवमितो विद्रावयत । ३७. वेञ् तन्तुसन्तान इत्यस्माल्ल्युटि आदेच उपदेशेऽशितोत्यात्वे वान- मित्येव निर्दोषम् । ३८. आमाशयदोषशमकमिति रूपम् । शमो दर्शन इति दर्शनादन्यत्र नित्या मित्संज्ञेति मितां ह्रस्व इति ह्रस्वत्वे शमकमिति रूपम् । ३९ निबन्द्धव्येति साधु । नलोपाप्रसक्तः । ४०. निद्रणमित्यपशब्दः, निद्राणमिति च शब्दः । निपूर्वो द्रा कुत्सा- याम् इति धातुः । ततो ल्युट् । संस्कारवानप्ययं शब्दोऽत्यन्तं विरलप्रयोगः । ४१. जनिता मन्त्रे (६।४।५३) इति निपातितम् । लोके तु णिलोपा- भावाद् जनयितेत्येव साधु । ४२. उदि श्रयतियौतिपूद्रुव इत्यनेन घञि समुच्छ्राय इति तु युज्यते । विभाषाऽङि रुप्लुवोरित्यत्र वक्ष्यमाणं विभाषाग्रहणमिह सिंहा- वलोकितन्यायेन सम्बध्यते । तेन पक्षेऽच् । ४३. हिंसार्थानां च समानकर्मकाणाम् इति णमुलि लोष्टघातमिति साधु । लोष्टैर्घातयित्वेत्यर्थः ।

१. लङ्घते परित्यजतीत्यर्थः ।