पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ शब्दापशन्दविवेके


१४. कृतविद्याः१ कृतमतयो२ द्विजातयोऽपि मूढग्राहर्ग्रस्यन्ते मूढनिर्वि- शेषम् । १५. प्रचौरोऽपि चोरतां यातो माण्डव्यो व्यवहारतः (याज्ञ०मिता०)। १६. इदं क्षेमङ्करम् इदं च शिवङ्करमिति विवेक्तुं न सुकरम् । १७. कोऽत्र गायति ? किमपि मधुरमस्य गायनं कस्य मनो नावर्ज- यति । १८. स्त्रियो बालाश्च परिक्रमां कुर्वन्ति देवतायतनानाम् । १६. सत्यात्मलम्भे सर्वग्रन्थीनां विभेदः । २०. पित्राऽऽम्रसिञ्चने नियुक्तः पुत्त्रः पितुराज्ञां यथेष्टं करोति, आशिषश्च विन्दति । २१. मञ्जुला इमा: सहकारमञ्जर्यो वसन्तावतारं सूचयन्ति । १४. विभाषा ग्रहः (३।१।१४३) इति व्यवस्थितविभाषा । तेन जल- चरे नित्यं णप्रत्यये कर्तरि ग्राह इति भवति ज्योतिषि तु ग्रह एव ।। भावेऽकर्तरि च कारके ग्रहवृदृनिश्चिगमश्चेत्यपि ग्रह इत्येव । तेन प्रकृते मूढग्रहैरित्येव साम्प्रतम् । १५. चोरयतीति चोरेः पचाद्यच् । चौर इति तु णे प्रत्यये तद्धिते । शीलमस्येति चौरः १६. क्षेमप्रियमद्रऽण् चेति पक्षे खचि मुमागमे क्षेमंकरमिति साधु । शिवशब्दे कर्मण्युपपदे करोते: खचो विधिर्न शास्त्रे दृष्ट इत्यणि शिवकार इत्येव साधु । शिवकर इति ताच्छील्ये टे वा छन्दसि तु शिवशमरिष्टस्य करे इति तद्धितेन तातिला शिवतातिरिति भवति १७. ल्युटि भावे गानमित्येव साधु । गायन इति तु गाथको भवति । ण्युट् चात्र प्रत्ययः। १८. घञि परिक्रम इत्येव साधु । घञबन्त इति लिङ्गानुशासनेन घञन्तं पुंसि नियतम् । १९. आत्मलाभ इत्येव निर्दुष्टम् । उपसर्गात्खल्घञो: (७।१।६७) इत्यु- पसर्गादेव लभे: खल्घञो: परतो नुमागमो भवति, नान्यत्र । २०. आम्रसेचन इत्येव साधु । नुमोऽप्रसङ्गात् । २१. वसन्तावतरमित्येव साधु । अवे तस्त्रोघंञ् इति करणाधिकरण-१. आत्तविद्याः । २. संस्कृतबुद्धयः ।