पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृत्परिशेषाधिकारः २११


८. अज्ञानामनात्मज्ञानां समुदय एष इति नायं समाजः समजस्त्वेषः । ९. अनागसोऽपि स्त्रीजनस्य धनलुब्धैर्लुण्टाकैर्हत्या क्रियत इति परा हि सीमा क्रौर्यस्य । १०. बाह्येन्द्रियोपरमे मनोमात्रे चानुपरते जायन्ते स्वप्नसन्दर्शनानि । ११. बाणो नामासुरः किल लवणकारमभुक्त देवतोद्देश्यान् दलीन् द्विजातीनाम् । १२. अधुनाऽपि केचिद् विधवापुनरुद्वाहे विप्रतिपन्नास्तेनानिष्टं किमप्यपूर्वं भावीति पश्यन्ति । १३. इह भूयांस उदरम्भरिणोऽल्पीयांस एव परार्थघटकाः । ८. समुदोरजः पशुषु इति पशुविषये धात्वर्थेऽप्प्रत्ययो विहितः । पशूनां समजो भवति मनुष्याणां तु समाजः । सम्पूर्वादजेर्घञ् । पशुकल्पानां मनुष्याणामपि समुदायोऽत्र पशुसमुदाय इवेत्युप- चारात्समजशब्देनोच्यते । तस्मान्नात्र कश्चिद्दोषः । ९. हनस्त च (३।१।१०८) इति सुप्यनुपसर्ग उपपदे क्यपं विधत्ते न तु केवलाद् हन्तेः । तेन घात इति वक्तव्यम् । स्त्रीजनहत्येति समासेन वा । १०. उपपूर्वाद्रमेघञ् उपराम इति युज्यते । नोदात्तोपदेशस्य मान्त- स्यानाचमेरित्युदात्तोपदेशस्य मान्तस्याङ्गस्यात उपधाया वृद्धः प्रतिषेध उक्तः । अनुदात्तोपदेशश्च रमिः । धातुपाठे यम उपरम इति निर्देशात् साधु । आधुनिकोर्थनिर्देशो धातुपाठे नाचार्य्यकृत इति मते त्वसाधुरेवोपरमशब्दः । संशोध्यो धातुपाठः । ११. स्वादुमि रणमुल् इत्यत्र स्वादुमीत्यर्थग्रहणमित्युक्तं वृत्तौ । स्वादु- सम्पन्नलवणादीनां च मकारान्तत्वं निपात्यत इति लवणंकार- मित्येव युक्तम् । १२. भविष्यति गम्यादय इति णिनौ भावीति निरवद्यं रूपम् । प्रयो- गस्तु दुष्यति । इतिशब्दो हि दूषकः । न हि भाविशब्दो भविता, भविष्यतीत्येतयोः स्थाने शक्य: प्रयोक्तुम् । १३. फलेग्रहिरात्मम्भरिश्च (३।२।२६) इत्यत्रानुक्तसमुच्चयार्थश्चकार इत्युक्तम् । तेन कुक्षिम्भरिरुदरम्भरिरित्यादयः सिध्यन्ति । अत्र मुमागम इन्प्रत्ययश्च निपात्यते । तेनोदरम्भरय इत्येव रूपम् ।