पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृत्याधिकारः २०९


२०. देवनागरी यवनानी चेति द्वे अपि लिपी अभ्यस्तव्ये। २१. उत्तरापथे प्रचरतिाः सर्वा भाषाः संस्कृतवाच एवोपजीव्याः । २२. यत्नेन लभनीयाऽऽत्मसंवित्तिः । २३. मार्गेणारभणीयानि कार्याणि नामार्गेण । २४. विभूतिमन्तोऽपि खला नोपसर्प्या:, तत्र गुणीभावोऽपि लाघवाय । २५. सत्यपि प्रतिबन्धके यस्य वस्त्वन्तरस्य सद्भावेन प्रतिबध्यस्य कार्यस्य पुनरुत्पत्तिर्भवत्येव तदुत्तेजक मुत्तम्भकं वेति नैयायिका: । २६. न खल्वभ्युदये हर्षणीयं जनेन न च विषादनीयमापदि । २७. शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य (वसिष्ठ ध० सू० २३।५५) । २८. यूपो निखातव्य उच्छ यणीयश्चेति द्वे अप्यङ्गे पश्वालम्भविधेः । २९. अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी (हरि० २।१०।१७) । २०. अभ्यसितव्ये इत्येव साधु । इटो दुर्वारत्वात् । २१ सर्वासां भाषाणां संस्कृतवागेवोपजीव्येत्येवं न्यास: कार्यः । अन्य- थान्यासो हि विरुद्धमतिकृत् । २२. लभेश्चेति नुमि लभ्भनीयेति साधु । २३. रभेरशब्लिटोरिति नुमि आरम्भरणीयानीत्येव रूपम् । २४. ऋदुपधाच्चाक्लृपिचृतेरिति ऋदुपधत्वात्क्यपि उपसृप्या इति वक्तव्यम् । २५. प्रतिबन्ध्यस्येत्येव साधु । नलोपाप्राप्तेः । २६. विषदनीयम् इत्येव रूपम् । णिचा नार्थः । २७. अप्रतिग्राह्याणीत्येव साधु । ऋहलोर्ण्यति सम्प्रसारणाप्रसङ्गात् । क्यपोऽविधेश्च । २८. निखनितव्य इत्येव व्यवहार्यम् । जनसनखनां सञ्झलोः (६।४। ४२) इत्यनेनात्वस्याप्राप्तेः । खनु अवदारण इत्युदात्तः । तेन तव्ये इटि झलादित्वं नश्यति । झलादिरपि किन्ङिद्वेष्यते, न हि तव्य: किद् वा भवति ङिद्वा, अन्यत्रोद्विजेरिडादितव्यात्, कुटादेश्च । तस्मादात्वस्य सर्वथाऽप्रसङ्गः । २९. 'अन्वेष्यमार्गा' इत्येवं साधूकरणीयम् । ण्यति प्रत्यये गुणस्य दुर्वारत्वात् ।