पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०७


३. परोपकारप्रियोऽप्यसावनृतिक इति नापलप्यम्१ । ४. जाने दुष्करमिदं कृत्यं तथापि मया तत्र प्रवर्त्यम् । एषा मे व्यव- सिता मनीषा । ५. उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः । ६. नेदमुश्मो२ व्याकरणाधीत्यामेव शश्वद्रतः स्या: । विषयान्तरा- ण्यपि ते समारत्यानि । ७. इदमभ्युपेयं भवति न खलु दैवानुग्रहाते सिध्यन्ति कर्माणि यत्ना- रब्धान्यपि। ८. प्रभूताः स्वा न दीयन्त इत्याभणन्ति । सत्यं दुःखजिताः श्रियः सुदेया न भवन्ति । ९. संमानाद्विषादिवोद्विजितव्यं द्विजेन । १०. अयं मे प्रियतम: शिष्य इति विषमे वृत्त्युपायं साध्वनुशास्यः । ११. यो राजा लोभमोहेन किञ्चित्कुर्यादसाम्प्रतम् । सर्वोपायनियम्यः स यथा पापान्निवर्तते ।। ३. ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्याण्ण्यति अपलाप्यमित्येव साधु । ४. ऋदुपधाच्चाक्लृपिचृतेरिति क्यपि प्रवृत्यमित्येव शोभनम् । ५. गदमदचरयमश्चानुपसर्गे इत्यनुपसर्गाच्चरेर्य द्विधेः सोपसर्गाण्ण्य- देव । तेन उपचार्य इतीष्यते । ६. एतिस्तुशास्वृदृजुषः क्यप् इति क्यपि समादृत्यानीति साधु । ७. अभ्युपेयमिति साधु । एरेतद्र पं नेणः । तेन क्यन्न । ८. आतो युच् इति युचि सुदाना इति स्यात् । दाञोऽचो यति देया इति सिद्धे तस्य सुशब्देन प्रादिसमासे सुदेया इति साधु ९. विज इडिति इडादिप्रत्ययस्य विभावे गुणाभावे उद्विजि- तव्यमिति साधु । १०. एतिस्तुशास् इत्यादिना क्यपि शास इदङ्हलोरित्युपधाया इत्त्वे शासिवसिघसोनामिति षत्वेऽनुशिष्य इत्येव साधु । ११. तेन तत्र भवेदिनियम्यमिति वार्तिकप्रयोगान्नियम्य इति साधु ।१. अपलापं नार्हति । २. वश कान्तौ । कान्तिरभिलाषः । छन्दसोऽन्यत्रापि वशेः प्रयोगोऽभ्यनुज्ञायत इत्येकीयं मतम् ।