पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ शब्दापशब्दविवेके


९. अयि पठका: पाठकाश्च ! तांस्तान् विषयान्विशदयन्ती चिरं चकासन्तीयं पत्रिका भवद्भ्यो रोचते न वेति व्यक्तमुद्यताम्१ । १०. मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्था- नादस्मि । ११. ये वागन्तरे भूयः श्राम्यन्ति संस्कृते चाल्पीयस्ते नाञ्जसा२ तद् बोद्धुमीशाना३ भवन्ति । १२. धनिककुलानि धर्मार्थे धनानि ददन्त्येव शोभन्ते वर्षासु स्यन्द- मानानि जलधरपटलानीव । १३. प्रातःस्मरणीयः श्रीचित्तरञ्जनदासो देशं वरिवस्यमानो४ नात्मनः क्लेशमजीगणत् । १४. हन्तीति पलायत इत्यत्र लक्षणहेत्वोः क्रियाया इत्यनेन हेतौ शता कुतो न ? ९. चकासृ दीप्तावित्यदादिः । चकासतीत्येव साधु । नुमोऽप्राप्तेः । १०. क्वचित्प्रथमान्तेन सामानाधिकरण्येऽपि शतृशानचौ भवत इति वृत्तावुक्तेरिदं साधु । ११. ईशा ईश्वरा भवन्तीति युज्यते वक्तुम् । ईशत इति वा प्रयो- ज्यम् । १२. वा नपुंसकस्येति विकल्पेन नुमि ददति, ददन्तीत्युभयं साधु । १३. वरिवस्यन् इत्येव साधु । क्यच्प्रत्ययान्तो वरिवस्यतिः । नमो- वरिवश्चित्रङ: क्यच् इति क्यच् । तेनात्मनेपदनिमित्ताभावाच्छे- षात्कर्तरि परस्मैपदमिति परस्मैपदम् । १४. हेतुभावस्येतिना द्योतितत्वाद् हन्तेः शता न । इति शतृशानचोविवेचनम् । कृत्याधिकारः पञ्चमः । १. न तज्जानामि लोकेस्मिन्नयेनाजय्यमेव यत् २. अयं हिन्दीवाग्गुम्फः संस्कृतेनानूदितव्यः । १. क्षय्यजय्यौ शक्यार्थे इति निपातनाज्जय्यमिति साधु । २. अनुवदितव्य इत्येव । सम्प्रसारणस्याप्रसक्तेः । १. उच्यताम् । २. अञ्जसा तत्त्वत्तः । ३. ईशेः कर्तरि लट: शानच् । ४. सेवमानः ।