पृष्ठम्:शब्दापशब्दविवेकः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०५ शतृशानचोरधिकारश्चतुर्थः ।


१. अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् (रा० २।२७।७) । २. शास्त्राण्यधीत्यापि वृद्धानुपासमानाः कल्याणपरम्परां लभन्ते । ३. अम्बा त्वपराधशतमपि कुर्वन्ती न न मान्या सुतानाम् । ४. परवत्तया१ परयाऽवसीदन्त्यो लोहभस्त्रा इवोच्छ्वसन्त्य आर्य- ललना: कथं कथमपि कालमनयन् । ५. ततः प्रविशति कामयानावस्थः सवयस्यो राजा (शा०) । ६. अधन्यः स पुरुषो यः सुखसंभारमवाप्नुवानोऽपि परमेश्वरं न स्म- रति । ७. शूद्रादिषु शास्त्राण्यधीयमानेषु द्विजातयो मानाद् हास्यन्त इति केचिदाशङ्कन्ते । ८. इदानीं वासवो वर्षन्नस्तीति न वयं विहाराय निर्गन्तुमीशाः । १. मृद्नतीत्येवेति पाणिनीयाः । नुमोऽप्राप्तेः । २. ईदासः (७।२।८३) इत्यानस्य ईकारादेशो विधीयते । स च आदेः परस्येत्याकारस्य स्थाने भवति । तेनोपासीना इत्येव साधु । मुगा- गमस्य तु प्राप्तिरेव न । ३. कुर्वतीत्येव साधु । नुमोऽप्राप्तेः । ४. उच्छ्वसत्य इत्येव साधु । अवर्णान्तादङ्गात्परः शतुरवयवो नास्तीति नुमोऽप्राप्तेः। अवसीदन्त्य इति भौवादिकस्य, अव- सीदन्त्यः, अवसीदत्य इति च तौदादिकस्य । आच्छीनद्योर्नुम् इति विकल्पात् । ५. कामयान इत्यनित्यमागमशास्त्रमिति मुकोऽभावेऽपि निरवद्यम् । मुकि कामयमान इति च भवति । प्रायेणायं मुगभावश्चौरादिकेषु धातुषु दृष्टः। ६. आप्लृ व्याप्ताविति परस्मैपदी। तेनाप्नुवन्नित्येव साधु । शान- चोऽप्रसङ्गात् । न च चानश् कल्प्यतामिति वाच्यम् । तस्य ताच्छी- ल्यवयोवचनशक्तिषु विधानात् । ७. अधीयानेष्वित्येव । आने मुक् इत्यस्य प्रवृत्त्यसम्भवात् । ८. वर्षतीत्येव सूत्रानुसारि । अप्रथमासमानाधिकरण इत्युक्तेः । व्यव- हारानुपाति च । कविप्रयोगेषु तादृशस्य विन्यासस्य दौर्लभ्यात् ।१.पराधीनतया।