पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ शब्दापशम्दविवेके


२५. केचित्साहसिका उपलब्ध्यनुपलब्धिभ्यामेव व्यवस्यन्ति सत्त्वा- सत्त्वे अर्थानाम् । २६. विदुषाऽनेन यथेदं सूत्रं विवरीतं न तथा तोषाय नः । २७. बटो ! किं वर्तितं त्वया च्छन्दः । आर्य कृत उपक्रमः । २८. केनायं तक्षितो यूपः । २९. प्रक्षालितोपवातान्यक्लिष्टानि पत्नीयजमानावृत्विजश्च परि- दधीरन् (बौ० ध० १।१३।५) । ३०. प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् (नारा० ५६।९)। ३१. ततस्त्वदीयादयि नाभिरन्ध्रादुदञ्चितं किंचन दिव्यपद्मम् (नारा०) ३२. अञ्चितदक्षिणोरुः (भट्टि० २।३१) । २५. डुलभष् इति षिदयं धातुः । तेन क्तिनोऽपवादेन षिद्भिदादि- भ्योऽङा भवितव्यम् । सत्यम् । प्रतिवर्णमर्थानुपलब्धेरिति भाष्य- प्रयोगाद् बाहुलकाद्वा क्तिन्नपि बोध्यः । २६. विवरीतम् इत्यत्र सेटोऽपि वृणोतेरिड् दुर्लभः । श्र्युक: कितीती- ण्निषेधात् । तेन विवृतमित्येव साधु । २७. वृत्तमित्येव साधु । उक्तो हेतुः । २८. तक्षू त्वक्षू इति धातू ऊदितौ पठितौ । ऊदित्त्वाद् इड्विकल्पः । निष्ठायां तु यस्य विभाषेतीण्निषेधः । तस्मात्तष्ट इत्येव साधु । २९. पै ओवै शोषणे इत्यस्मात् क्ते उपवानानीत्येवोचितम् । ओदि- तश्चेति निष्ठानत्वम् । ३०. अबुद्धान् इत्येव साधु । जागरणेर्थे बुध अवगमने इति दिवादेरेव प्रयोगः । स चानुदात्तः । न तु भूवाद्योर्बुधबुधिरोः । ३१. विपरीतार्थकृष्णिच् परिहार्यः । असति णिचि क्ते गत्यर्थत्वान्न- कारलोप इडभावे च उदक्तमिति रूपम् । ३१. अञ्चेः पूजायाम् इति पूजायामर्थे निष्ठाया इड् विहितः । इह च पूजार्थो नास्ति । सत्यम् । णिचि सति इड् भविष्यति ।