पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०१

क्तक्तिनोरधिकारस्तृतीयः ।


१. घुष्टा मया देवपादानामाज्ञप्तिः । अनन्तरकरणीयं वेदितु- मिच्छामि । २. हृष्टपुष्टो देवदत्तो लक्ष्यते । मन्ये व्यपगतमस्यार्थकृच्छ्रेण । ३. को नु खल्वत्युदारोऽपि१ मुष्टं स्वमर्थं दस्युना प्रतिग्राहयेदन्यत्र२ संमूढात्२ । ४. अहह ! क्रूरेण लुण्टाकेनादयं विशस्तो' वराको धनिकः । ५. अहिंसानिष्ठामवाप्नोति प्रयतात्मा पुनीतधीः । ६. अयं नो देशो वैदेशिकैर्वाणिजैर्दरिद्रितः । ७. धनधान्यस्य च स्फीतिः सदा मे वर्ततां गृहे । १. घुषिरशब्दार्थे । घुषिर् विशब्दने इति धातू । घुषिरविशब्दने (७।२।३३) इति विशब्दनादन्यत्र निष्ठायामिण्न यथा घुष्टा रज्जुरित्यत्र । प्रकृते विशब्दनं शब्देनाभिप्रायाविष्करणमिति घुषितेत्येव साधु । २. हृषितपुष्ट इति तु युज्यते । उक्तं च हृषेर्लोमसु (७।२।२९) इति सूत्रे वृत्तौ-हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति तुष्ट्यर्थस्येति । ३. मुषितमित्येव युक्तम् । इड् दुर्वारः । ४. धृषिशसी वैयात्य इति वैयत्य एव निष्ठायामिण्निषेधः । प्रकृते तु निसूदित इत्यर्थः । तस्माद् विशसित इति वक्तव्यम् । शसु हिंसा- यामिति धातुर्वैयात्येऽपि वर्तते विपूर्वः, अनेकार्थत्वाद्धातूनाम् । ५. पूतधीरित्येव । निष्ठायां श्नाविकरणस्य कः प्रसङ्गः । ६. दरिद्रातेरार्धधातुके विवक्षिते पालोपो वाच्य इति वार्तिकेन विवक्षित एव णिचि दरिद्रातरालोपे क्तप्रत्यये इटि च दरिद्रित इत्येव । तेन प्रकृते न कश्चिद्दोषः । दरिदातेरकर्मकत्वादन्त- र्णीतण्यर्थकः प्रयोगो वेद्यः । प्रातिपदिकाद् दरिद्राद् धात्वर्थे णिचि क्ते वा रूपं बोध्यम् । ७. स्फायः स्फी निष्ठायामिति निष्ठायां स्फीभाव उक्तः क्तिनि न प्राप्नोतीति स्फातिरित्येव साधु ।