पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तुमुन्नधिकार: १९९


२९. स्त्रीपरिभवं सोढुं दाक्षिणात्या न शिक्षिताः (बाल रा० १।३) । ३०. यत्सर्वात्मना चेष्टमानोऽपि भुजङ्गो नोत्थितुं प्रभवति स प्रभावो मन्त्रस्य । ३१. प्रतिवेशिनो मां गृहं त्यक्तुं विवशमकुर्वन् । ३२. न हि पुस्तकभारवहनेन परीक्षापयोधिसन्तरणेनैव वा कश्चि- च्छास्त्रेषु व्युत्पन्नो बोभोतुमीष्टे । ३३. महार्घतापिशाची मुखं व्यादाय निगलितुमिव धावति । ३४. इत्युक्त्वा सोऽचेष्टत कथंचित्स्मयितुम् । ३५. तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीचछुचिस्मिते (भा० आदि० ८३।६)। ३६. कश्चित्स्वस्याभिमतं मतमेवावलम्बितुमागृह्णाति परान् । २९. यदि शिक्षिता इति शिक्षेर्णिचि निष्ठायां रूपं तदा भिन्नकर्तृक- त्वं दोषः । अन्यथा शिक्षिता इति कर्तरि क्तो व्याख्येयः । अस्तीह वामनसूत्रं व्यवसितादिषु क्तः कर्तरि चकारादिति । तथापि तुमुन् केनेति चिन्त्यम् । स्त्रीपरिभवसहनं न शिक्षिता इति दोषलेशैरस्पृष्टं वचः । वस्तुतो यत्र तत्राकुलितः कविभिस्तु- मुनः प्रयोगः। ३०. उत्थातुमित्येव साधु । ३१. अत्रापि भिन्नकर्तृकत्वमिति तुमुन्दुर्लभः । गृहत्यागे इति वक्तव्यम् । ३२. भूरूदन्त इति सेट् । इण्निषेधाप्राप्तेर्बोभवितुमित्येव साधु । ३३. गृ निगरण इति धातुः। तुमुनि गुणे लत्वे च पाक्षिक इटो दीर्घत्वे च निगलितुम्, निगलीतुमिति च रूपद्वयम् । ३४. स्मेतुमित्येव । ष्मिङ् ईषद्धसने इति नित्यानिट् । ३५. सम्प्रश्ने मम शक्तिर्नासीदित्येव साधुर्न्यास: । पाणिनीयास्त्वत्र तुमुनं न सहन्ते । ३६. अत्र बहु दूष्यम् । आङ्पूर्वो ग्रहिस्तिङन्तोऽभिनिवेशे हठात्प्रेरणे वा न दृष्टचरः। कृदन्त आग्रहशब्दोऽभिनिवेशं वक्ति नाम । तुमुंश्चास्थाने । कर्तृभेदात् । स्वमतावलम्बनाय मां हठात्प्रेरयती- त्येवं वक्तव्यम्