पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९८ शब्दापशब्दविवेके


१९. न हि दुर्बलो बलीयांसं दुश्चरितात्प्रतिषेद्धुं प्रभवति । २०. इदं दोषजातमपास्तुं यतस्व, अन्यथा समुत्कर्षः सुदुर्लभः । २१. अनुजानीहि मां गन्तुम् । चिरं मे प्रोषितस्य । २२. चतस्रो विद्या अर्थकर्य इति गणितुं शक्यन्ते । २३. अहो बत१ व्यवहारपतितान् सम्प्रतीतानपि शब्दान् यथावल्लि- खितुं न जानासि । २४. अहो धृष्टोऽसि । सभां प्रवेष्टुं प्रतिषिद्धोऽपि न विरमसि । २५. भवदात्मजोऽस्मच्छिष्यो रमेशः परीक्षां साधीय उत्तीर्ण इति निवेदयितुमलं तुष्यामः । २६. न मया शक्ष्यते रहस्यमिदं चिरं गोपयितुम् । २७. सभापतयः प्रधानवक्तृभ्यो भाषणमारब्धुं न्यवेदयन् । २८. इदानीमयुक्तं विक्रोशितुम् । धैर्यं धेहि। नष्टं नानुशोचन्ति पण्डिताः । १९. षिध गत्यां भौवादिकः सेट्कः । तस्य तुमुनि प्रतिषेधितुमित्येव रूपम् । षिधू शास्त्रे माङ्गल्ये चेत्यपि भौवादिकः । ऊदित्त्वादयं वेट् । अस्मात् तुमुनि इडभावपक्षे, प्रतिषेद्धुमिति रूपम् । निषेधः प्रतिषेधो विप्रतिषेध इत्यादिषु सेधतिरेव धातुर्न सिध्यतिः । मूर्धन्यविधौ सेधतेरेव भौवादिकस्य ग्रहणात् । सकर्मकत्वे देवादिकत्वायोगाच्च । २०. असु क्षेपणे इति दिवादि: सेट् । तेनापासितुमित्येव शोभनम् । २१. अनुजानीहि मां गमनायेत्येव साधु । उक्तो हेतुः । २२. गणयितुमित्येव । नित्योऽत्र णिच् । २३. लिखिः कुटादिरिति मास्म भ्रमीः। तेन गुणे लेखितुमिति ब्रूहि । २४. सभाप्रवेशात् प्रतिषिद्ध इत्येवं न्यसनीयम् । २५ तुष्याम इति क्रियार्था क्रिया नेति तुमुण्वुलाविति सूत्रेण तुमुन् दुर्लभः । तेन निवेदनेन निवेदयन्तो निवेद्येति वा यथाभिप्रेतं वक्तव्यम् २६. गुपू रक्षण इति धातुः । गुपूधूपविच्छिपरिणपनिभ्य आय इत्यायप्रत्यये गोपायितुमिति रूपम् । आयादय आर्धधातुके वेति पक्ष आयप्रत्ययेऽसति ऊदित्त्वाद् इड्विकल्पे गोपितु गोप्तुमिति च । २७. भाषणमारभ्यतामिति वक्तव्यम् । २८. क्रुश आह्वाने रोदने चेति धातुरनुदात्तः । तेन विक्रोष्टुमिति रूपम्१. बतेति खेदेऽनुकम्पायां वा ।