पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्त्वाधिकारः १९५


३१. अनिष्टकरमवैदिकं मतं प्रचारयित्वा किं लप्स्यते ? ३२. केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तमिति केशाकेशि । ३३. एवं हरिमुद्गीय सा सभा तूष्णीमभूत् । ३४. धन्यास्ते सुमतयो येऽन्योन्यस्मिन्प्रीतिं संजन्य वैमत्यमपाकुर्वन्ति । ३५. कवी राजानमुपश्लोकयित्वा१ पुष्कलं धनराशिं विन्दति । ३६. तास्ताः क्रियाः समनुष्ठीयाऽऽत्मानं च सम्यग्विनीय दैवीं सम्पदं सम्पादयेत् । ३७. प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान्प्रत्ययापयत् (भा०पु० १०।७३।२८)। ३८. कूपिकाभित्तिकोटर आत्मानं निगृह्य स्थितः । ३९. एवमन्येऽप्यभ्यूहितव्याः । अभ्यूह्य च एवमर्थसामान्येन निर्वक्त- व्याः (नि० २।१।४ दुर्गवृत्तौ)। टिलोपे इटि गुणे विशदयित्वेति साधु स्यात् । एवं विशदं कृत्वेत्यभीष्टार्थलाभश्च स्यात् । विशदमवदातम् । ३१. प्रचार्य्येत्येव साधु । ३२. अत्रापि स्थितयोः स्थितानां वेत्यध्याहार्यम् । ३३. न ल्यपीतीत्त्वनिषेधाद् उद्गायेत्येव साधु । ३४. संजनय्येत्येव साधु । णिचि जनिवध्योश्चेति वृद्ध्यभावाल्ल्यपि लघुपूर्वादित्यस्य प्रवृत्तेर् णेरयादेशः । ३५. श्लोकरुपस्तौतीत्युपश्लोकयति । समासेऽनपूर्वे क्त्वो ल्यप् इति उपश्लोक्येति साधु । ३६. न ल्यपीतीत्वनिषेधात्समनुष्ठायेति साधु । ३७. धूञप्रीञोर्नुक् इति गौ नुग्विधेरिटि सति गुणेऽयादेशे च सति प्रीणयित्वेत्येव व्यवहार्यं रूपम् । ल्यपस्तु प्रसङ्ग एव नास्ति । ३८. ऊदुपधाया गोह इति गुहेर्धातोः शपि गुणेन गोहरूपमुत्पद्यते तत्रैवोपधाया ऊकार इत्यत्र कित्त्वधर्मवति ल्यपि गुणाप्रसङ्गे ऊत्त्वस्याप्यप्रसङ्गः । ३९. अभ्यूह्येत्यसाधु । उपसर्गाद्ध्रस्व ऊहतेः (७।४।२३) इत्यनेन ह्रस्वो विधीयते ।१. श्लोकैरुपस्तुत्य ।