पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

•. तुमुन्नधिकारो द्वितीयः ।


१. अयं ह्यकूपारमपि१ तर्तुमर्हति किमुत सरसीम्२ । २. पाठे नित्यमनवहितं तं शिष्यचेलं३ शालातो निष्क्रमितुं ब्रूहि । ३. महानयं तेऽनध्यवसायः४ । किमित्यत्यन्तसुबोधमप्यर्थमध्यवसितुं न सहसे ? ४. न हि किमपि कारणमन्तरा समुत्पत्तुं विनष्टुं वा शक्नोति । ५. अयं चिरं गदीति२ सम्प्रति गदान्निर्गतोऽपि पदमेकमपि प्रक्रन्तुं नालम् । ६. तृणैर्गुणत्वमापन्नैः शक्या मत्ता दन्तिनोऽपि बद्धुम् । ७. मुद्रासनाथं स्वमङ्गुलीयकं विचेतुमाज्ञापयति भृत्यान् राजा । ८. अलं वयं परानास्कन्दितुं परास्कन्दं च दूरतो निरोद्धुम् । ९. शक्यं मयाऽनेन दिग्धकेन व्यात्तदंष्ट्रोऽयं मृगाधिपो वधितुम् । १. तर्तुमित्यपशब्दः । त तरणप्लवनयोरुदात्तः । वृतो वेति पाक्षिकेणेटो दीर्घत्वेन तरितुं तरीतुमिति रूपद्वयं साधु । २. तुमुण्ण्वुलौ क्रियायां क्रियार्थायामिति तुमुन्नपि समानकर्तृकत्व एवेष्यत इति निर्णीतं वाग्व्यवहारादर्शे । तेन निष्क्रामेति ब्रूहीत्येवं न्यसनीयम् । ३. अध्यवपूर्वः षो अन्तकर्मणीति धातुः । तुमुनि आदेच उपदेशेऽशिती- त्यात्वेऽध्यवसातुमित्येव साधु । ४. मस्जिनशोर्झलीति नुमि विनष्टुमित्येव साधु ५. प्रक्रमितुमित्येव । क्रमः सेट्त्वात् । ६. बन्ध बन्धने इति धातुः । तस्मात्तुमुनि नलोपाप्राप्तेर्निबन्धुमि- त्येव युक्तम् । ७. भिन्नकर्तृकत्वे तुमुन्दुर्लभ इति वैयाकरणकृतान्तः । अङ्गुलीयकं विचिनुतेत्याज्ञापयति भृत्यान् राजेत्येवं न्यासः कार्यः । ८. स्कन्दिर्गतिशोषणयो: अनिट् । तेनास्कन्तुमित्येव साधु । ६. हनो लिहिः लुङि च वधादेशो विहितो नान्यत्र । तेन तुमुनि हन्तुमित्येव । वधिः प्रकृत्यन्तरमप्यस्तोति केचित् । तन्मतेऽदोषः ।१. अकूपारः समुद्रः । २. तटाकम् । ३. गर्हितं शिष्यम् । कुत्सितानि कुत्सनै- रिति समासः । ४. अनिश्चयः । ५. रुग्णः । गदो रोगोऽस्यास्तीति गदी। इनिः ।