पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्त्वाधिकारः १९३


१५. सूत्रकारं प्रणम्य शारदां च भगवतीमभिष्टूय वाक्यमुक्तावलिं नाम पुस्तिकां तन्मः । १६. इदमौषधं शुचिनि वारिणि समुन्द्य१ गव्येन पयसा संमिश्र्य सि- तया च संयुज्य पेयम् । १७. त्वया दुर्जनसंसर्गात्पृथग्भूयात्मश्रेयश्चिन्तनीयमित्यसकृत् त्वानु२ शास्मि । १८. इमं निकेतमवपात्यापरं च विरच्य सुखं सविभवं च तत्र वत्स्यामि १९. अचिरादेव गृहात्परावर्त्य त्वदर्थे समीहिष्ये । जानेऽयमर्थो मयि लम्बते३ । २०. इदं नारिकेलं पञ्चधाकृत्यामीभ्योऽर्भकेभ्यो देहि । २१. आलुलोचं त्वदुत्तरं परं मनसो मे सन्देहो दूरीभय परितोषो नाभूत् । २२. विप्राय संकल्पितां गां निवेद्यान्यच्च देयं तत्सात्कृत्य परं तुष्यति यजमानः। २३. आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् । १५. ह्रस्वस्य पिति कृति तुगिति तुकि उपसर्गात्सुनोतिसुवतिस्यति- स्तौतीत्यादिना मूर्धन्यादेशेऽभिष्टुत्येत्येव साधु । १६. उन्दी क्लेदने । अनिदितां हल इति नलोपे समुद्येति वक्तव्यम् । १७. पृथक्शब्दस्य शास्त्रे गतिसंज्ञा न क्वापि पठितेति पृथग् भूत्वेत्येव साधु । १८. रच प्रतियत्ने चुरादिरदन्तः। णावल्लोपस्य स्थानिवद्भावादुप- धावृद्धावसत्यां ल्यपि लघुपूर्वादिति णेरयादेशे विरचय्येत्येव साधु । १६. परावृत्येत्येव साधु । णिचा नार्थः । २०. नाधार्थप्रत्यये च्व्यर्थे इति क्त्वा । तृतीयाप्रभृतीन्यन्यतरस्याम् इति वा समासः । तेन पञ्चधा कृत्वा पञ्चधाकृत्येत्युभयं साधु । २१. समानकर्तृकयोः पूर्वकाले इत्यनेन भिन्नकर्तृकत्वे क्त्वा दुर्लभः । न दूरीभूतः परितोषश्च नाभूदित्येवं वाक्यं प्रणेयम् । २२. सातेर्गतिसंज्ञा नेति सात्कृत्वेत्येव साधु । २३. वर्जनक्रियाकर्तृत्वमाकरेषु कथंचित्कल्पयित्वा समाधेयम् ।१. उन्दी क्लेदन इति धातुः । २. त्वाम् । ३-३. मदायत्त इत्यर्थः ।