पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ शब्दापशब्दविवेके


७. लङ्कां निखिलेन परीक्ष्य जानकीं चादृश्य पर विषादमुपैति पवनात्मजः । ८. गुरुचरणाशुश्रूषित्वाऽपूर्वः कोपि सुखानुभवो जायते । ९. गायत्रीं शतशो जप्त्वा पापेभ्यः पूयते नरः । १०. एकं केदारं लवित्वाऽपरं लुनन्ति कृषका: सस्यार्थिनः । ११. सौम्य बहिर्गत्य लक्षय का वेलेति । अहमस्मि प्रतिष्ठासुः । १२. लोमहर्षणीमिमां वार्तां निशम्य तस्य हृदि क्रोधानल: समदोपि ।१ १३. लक्ष्म्यां रङ्क्त्वा न सहसा विरज्यते । ततो वा विरज्य सर- स्वत्यां रज्यते । १४. अग्निं प्रज्वाल्य शीतापनोदमिच्छन्ति शीतार्ता दरिद्राः । ७. नञ्समासे क्त्वो ल्यब् न । अनञ्पूर्वे इत्युक्तेः । तेनादृष्ट्वेत्येव साधु । ८. अत्र जनिक्रियायाः सुखानुभवः कर्ता । शूभूषित्वेत्यस्य च देवदत्तादिः शिष्यः । तेन भिन्नकर्तृकत्वे क्त्वा न प्राप्नोति । तेन स्थितस्य देवदत्तस्येत्याद्यध्याहार्यम् । बहुलं चैवं प्रयुञ्जते कवय इति तत्र तत्रायमेव समधिर्वेदनीयः । ९. जप जल्प व्यक्तायां वाचि । जप मानसे चेति धातुपाठः । जपिरयं सेट् तेन जपित्वेत्येव साधु । १० लूञ् छेदने क्रयादिः । अयं सेट् । श्र्युक: कितीतीण्निषेधात् लूत्वेत्येव साधु । ११. बहिषो गतिसंज्ञा नेति बहिर्गत्वेत्येव साधु । १२. अत्रापि भिन्नंकर्तृकत्वे क्त्वा पूर्ववत् समाधेयः । स्थितस्येत्यध्या- हार्यम् । एवं निशमनस्थाने समानकर्तृके भवतः । १३. जान्तनशां विभाषेति क्त्वि नलोपो वेति रङ्क्त्वा, रक्त्वेति रूपद्वयम् । सकर्मकोऽयं धातुः । कर्मकर्तरि प्रयोग इति चेन्मैवम् । यगात्मनेपदचिण् चिण्वद्भावाःप्रयोजनमिति कर्मवत्त्वे प्रयोजन- परिगणनात् क्त्वायां कर्मवद्भावो न भवतीत्युक्तं भवति । रक्तो भूत्वेति वक्तव्यम् । १४. ज्वलह्वलह्मलनमामनुपसर्गाद्वेति घटादित्वात् सोपसर्गस्य ज्वलेर्नित्ये मित्त्वे मितां ह्रस्व इति ह्रस्वत्वे प्रज्वलय्येति साधु ।१. समदीपिष्ट । कर्तरि वा चिण् ।