पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः१८५


११६. इतो गृहमुपगम्य द्राङ् मे पत्त्रं हिनु३ वृत्तं च तत्राखिलेन विवृणु । ११७. श्रीगान्धिप्रभृतयो जनानां नेतारो भारतं परदास्यान्निर्मोचयितुं चिरं समयतन्त । ११८. केयं कुचिता मेदिनी वीरस्य । ११९. दुर्लभां मानुषीं तनूमवधार्य दुष्कृतं करोषि । हा हतोऽसि । १२०. वैदिकमुनिना श्रीहरिप्रसादस्वामिना सर्वोऽपि वेदवारिधिः सूक्ष्म- तत्त्वरत्नान्युदमन्थि । १२१. अधीरस्य पदे पदे व्याकुलत्वं समापद्यते । १२२. संह्नुतेऽधमर्ण उत्तमर्णादात्मानम् । १२३. शास्त्रारिण सततं परिशीलयन्सोऽचिरादेव तत्र परं प्रावीण्यं समा- लभत। ११६. हि गतौ वृद्धौ चेति स्वादिषु पठितः । अयं प्रायः प्रपूर्वः प्रयुज्यते । यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इति श्वेताश्वतरोपनिषदि । अन्तर्भूतण्यर्थोऽयं प्रेषणे वर्तते । संहितासु तु केवलोपि प्रयुज्यते बहुलम् । ११७. निःपूर्वो मुच्लृ मोक्षण इति धातुः सर्पत्वक्त्यागे वर्तते । निर्मुच्यते भुजङ्गः । निर्मुक्तो भुजङ्गः । भुजङ्गनिर्मोक इत्यादिषु दर्शनात् । अन्यत्र तु प्रायेण केवलः प्रयुज्यते यावदर्थविशेषो न विवक्ष्यते । तेन मोचयितुमित्येव वक्तव्यम् । समयतन्तेत्यत्रापि दोषः । सम्पूर्वो यतिः स्पर्धायां संघर्षे वर्तते विग्रहणे वा। यथा देवाश्चासुराश्च संयत्ता आसन् इति ब्राह्मणप्रयोगे। तथा चामरो युद्धपर्यायेषु संयतं पठति-स्त्रियः संयत्समित्याजिसमिद्युध इति । ११८. नान्तरेणोपसर्गं कुचतिः प्रयोगमवतरन्दृष्टः । तेन संकुचिताऽऽ- कुचितेति वा वक्तव्यम् । ११९. अवधारणं निश्चयनं भवति । तेन धृत्वेत्येव साधु । १२०. अत्रोच्छब्देन नार्थः । स च त्वचमुन्मथतीत्यादिषु चरितार्थः । अवलोडने तु केवलो मन्थतिर्मथ्नातिर्वा प्रयुज्यते । १२१. समापत्तिः समागमो भवति । यथा समापत्तिदृष्ट' इत्यत्र । तेनो- त्पद्यत इति वक्तव्यम् । १२२. अपह्नत इत्येव व्यवहार्यम् । १२३. समालम्भो विलेपनमित्यमरप्रामाण्यात् केवलो लभिः प्रयोक्तव्यः ।