पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १८३


९६. आपृष्ट एव ब्रूयान्नापृष्टः । ९७. अन्तपालपदं सम्प्रति सुवर्णष्ठीवि जातम् । ९८. वीरोऽपि वोरमित्रो भयाकुलो भूत्वा द्वे पदे पश्चादुपावर्तत । ९९. ब्राह्मणा अपि श्रुतिपरिशीलनमुदवपन्१ का कथेतरेषाम् । १००. ये परहितं नित्यमुपाचरन्ति ते स्वस्य प्रियं कुर्वन्ति । १०१. वत्सला मातरमुपरतां श्रुत्वा स शीर्षावघातमरोदीत् । १०२. एतद्विषयविचारणा मासमवारुध्यत । १०३. ब्रह्मचर्यस्यैष महिमा यन्मृत्युरपि भीष्मवशगः प्रजातः । १०४. अयं हि मत्प्रतिवेशे२ प्रवसतोति तमहं साधु वेद । १०५ एवमुच्यमाने न काऽप्यसंगतिः परापतति । १०६. दिग्धकेना३ विद्धो मौहम्मदो घूर्णमानः शिरसा४ गामगात् । ९६. आप्रच्छनमामन्त्रणं भवति । आमन्त्रणं नाम प्रस्थानाभ्यनुज्ञा- सम्प्रार्थनम् । तेनाङ् त्याज्यः । पृष्ट इत्येव साधु । ९७. ष्ठिवु निरसने इति धातुनियमेन निपूर्वः प्रयुज्यते । तेन स्वर्ण- निष्ठीवि जातमिति वाच्यम् । ९८. पश्चात् परावर्ततेति वक्तव्यम् । उपावर्तनं त्वन्तिके प्रत्यागमनं भवति । शक्यं वा पश्चादिति पदं त्यक्तुम् । परावर्ततेत्येव विव- क्षितमर्थमर्पयिष्यति । ९९. परावपन्निति वक्तव्यम् । उक्तो हेतुः । १००. उपाचरन्तीत्यत्रोपशब्दो व्यर्थः । सेवनाद्यर्थान्तरप्रतीतेः । १०१. शीर्षघातमित्येव साधु । अवघातस्तु ब्रीह्यादेः कण्डने रूढः । घात- श्चेहाघातमाह । परिक्लिश्यमाने च (३।४।५५) इति णमुल् । १०२. अत्राप्यवशब्दोऽस्थाने । अवरोधनं नामैकत्र व्रजादौ रोधनमुच्यत इत्युक्तं पुरस्तात् । १०३. अत्र प्रशब्दस्त्याज्यः । प्रजातः प्रसूत इत्यनर्थान्तरम् । १०४: प्रतिवेशे प्रवसतीति विरुद्धं वचः । प्रवसति दूरे वसति इत्यर्थः । प्रशब्दो विप्रकः । तेन वसतीत्येव वक्तव्यम् । १०५. आपततीत्येव साधु । उक्तः परापूर्वस्य पततेरर्थः । १०६. न ह्याविद्ध आसमन्ताद् विद्ध इति भवति । किं तर्हि कुटिलः । तथा चामरः पठति-आविद्धं कुटिलं भुग्नमिति । तेन विद्ध इत्येव ।१. पर्यत्यजन्नित्यर्थो विवक्षितः । २. मद्गृहसमीपे । ३. लिप्तकेन, विषदिग्धेव शरेण । ४. गां भूमिम् ।