पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ शब्दापशब्दविवेके


८७. शाकुन्तलादीनि नाटकानि रङ्गस्थलेऽभियोक्तव्यानि जनरञ्ज- नाय । ८८. व्यपेता वर्षाः । अद्यापि नोत्तिष्ठते१ सीतासंमार्गणे सुग्रीव इति कुप्यति रामः । ८९. कथं व्याहन्यते वालिना ते सखा सुग्रीवः । ६०. सत्यं संसारशुचामाहर्ता हरिः । प्रसिद्धा हि भगवतः करुणा प्रगतेषु२ । ६१. केशेषु प्रसितोऽयं युवा नित्यं नवां कुन्दमालां परिधत्ते । ६२. अत्र समवधानं दीयमानं प्रार्थये । ६३. कोपपरीतोऽसौ संमतं वाऽसंमतं वा जनं प्रतिघातयिष्यत्यसंश- यम् । ६४. को नाम पुमान् दावानलं संविश्य क्षेमेण निर्याति । ६५. स्नानागारे स्नातुमभ्यविश स्नानीयसंभारं च तत्र प्रागेव संगृहीत- मपश्यम् । ८७. अभियोक्तव्यः प्रष्टव्यो भवति, दोषेण संयोक्तव्यो वा । प्रयोक्त- व्यानीति वक्तव्यम् । प्रयोगेरणाधिकर्तव्यानीति वा। ८८. सीतामार्गण इत्येव साधु । सम्पूर्वस्य मार्गते: प्रयोगो न दृष्टः । अमरोऽपि संवीक्षणं विचयनं मार्गणं मृगणं मृग इति सम्शब्दमुपे- क्षते । ८६. व्याङ्पूर्वो हन्तिर्विरोधे वर्तते न तु हिंसायाम् । स्वोक्तं व्याहन्ति । विरुणद्धीत्यर्थः । १०. आहरणमानयनं भवतीति विरुद्धार्थप्रतीतिकृदाङ् परिहार्यः । ६१. परिधानं हि परितो धानं भवति । शाटीं परिधत्ते । बृहतिकां परिधत्ते । आच्छादयतीत्यर्थ: । तेन मालां धत्त इत्येव वक्तव्यम् । ६२. सम्यगवधानं समवधानमित्यर्थस्वीकाराददोषः । ६३. अत्र प्रतिना नार्थ: । प्रतिपूर्वो हन्तिर्गतिप्रतिरोधे रूढः । घात- यिष्यसीत्येव साधु । १४. संवेशः स्वाप इत्यनर्थान्तरम् । तेन प्रविश्येत्येव शोभनं वचः । ६५. आगारं प्राविशमिति प्रयोक्तव्यम् । न ह्यभे: प्रयोगो व्यवहारानु- पाती ।१. नोद्युङ्क्ते, उद्योगं न करोति । २. भक्तेषु । ३ संलग्नः । ४. इष्टम् ।