पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ शब्दापशब्दविवेके


५४. उपयुक्तशेषं धनं धर्मार्थे नियुञ्जीत, पात्रेषु वा प्रतिपादयेत् । ५५. देवा ह्यतीतानागतयोः परिवेत्तारः कामानां च दोग्धारः । ५६. ये ये ते परिचिताः सखायो वा सर्वसे महेऽस्मिन्नुपमन्त्रयितव्याः । ५७. य आत्मानं तारयितुमनीश: स परान्कथमवतारयेत् । ५८. अहं त्वयि दिनत्रयीमेव पर्यवस्थाताहे, ततो मयाऽऽवश्यमितः प्रस्थेयम् । ५९. उल्लिखिते सन्दर्भे कवेराशयं व्याख्याहि, स्वं मतं च तत्र ब्रूहि । ६०. नानादिग्देशेभ्यः सीतासंवरणार्थमागता राजन्याः शाङ्करं धनु- रुत्तोलयितुमपि नेशाञ्चक्रिरे१ किम्पुनरारोपयितुम् । ६१. प्राकृतान्मा प्रतीषीः प्रसादम् । ५४. अस्तीह नियोगविनियोगयोर्भेदः। तेन धर्मार्थे विनियुञ्जीतेति वक्तव्यम् । ५५. परिपूर्वस्य विन्दतेस्तु ज्यायांसं भ्रातरं परिवर्ज्य कनीयसो दार- ग्रहणमर्थः । तेन प्रकृते वेदितार इत्येव वक्तव्यम् । ५६. उपमन्त्रणं रहस्युपच्छन्दनं भवतीति काशिका । तेन निमन्त्रयि- तव्या इति वक्तव्यम् । ५७. अवोऽस्थाने । तारयेदित्येव वक्तव्यम् । सलिलमवतरति सलिल- मवगाहत इत्यर्थः, न सलिलस्य पारं यातीति । पारयानं चेह विवक्षितं यथा तरति शोकमात्मविद् इत्यादिषु । ५८. पर्यवपूर्वस्तिष्ठतिविरोधे वर्तते तथा चामरः पठति -पर्यवस्था विरोधनम् इति । आचार्यः खल्वपि छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरीति सूत्रे तमेवार्थं प्रमाणयति । तेनावस्थाताह इत्येव वक्तव्यम् । बुद्धिः पर्यवतिष्ठत इति गीतावचने तु पर्यवपूर्वस्य तिष्ठतेः स्थैर्यलाभोऽर्थः । ५९. उल्लेखनं प्रायो विलेनं भवति न तूपरि लेखनं प्रत्यवमर्शनं वा तेन लिखितपूर्वे उद्धृते इति वा वाच्यम् । ६०. संवरणे सम्शब्दोऽर्थविपर्यासकृत् । संवरणं गोपनं प्रच्छादनं भवति । वरणमेवानुपसृष्टमभीष्टमर्थमर्पयति । ६१. प्रतिपूर्व इषिर्ग्रहणे वर्तते न त्वभिलाषे । अभिलाषश्चेहार्थः प्रति- भाति तेन प्रनिशब्दस्त्याज्यः ।१. न समर्था बभूवुः । ईशेर्लिटि रूपम् ।