पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १७७


४५. उत्पीडिता अपि पाकिस्थानगता हिन्दवो नैच्छन्गृहांस्त्यक्तुम् । ४६. न तस्य काराभवनेषु देवना, प्रताडितस्यापि न कापि वेदना । ४७. यदेव देशाभ्युदयिकमिति रभामहे तदेवाक्षिगतं भवति परेषाम् । ४८. मेघनादशक्त्या मर्मस्वाहतो मूर्च्छितः सौमित्रिर्हनुमदाहृतयौष- ध्या जीवितोऽभूत् । ४९. मातुराशिषः प्रगृह्य पुत्र आत्मानं कृतिनममन्यत । ५०. यज्जीवतस्त्वचमाच्छिन्दन्ति तत् किमपि दुःखं तस्य जनयन्ति । ५१. गुरोरन्तिकमुपेहि बटो ! व्याकरणं चागमय१ । ५२. यदि कथासंकथयोस्ते विवेकोऽस्ति नूनमुपसर्गव्यवहारं प्रजानासि । ५३. धीरा अपि दुर्जनान् संचक्षते२, खलसम्पर्कभीरवो हि ते । ४५. उपपीडिता इति वक्तव्यम् । आचार्योऽपि हिंसायामर्थे उपपीड- यतिमिच्छति । तथा चासुसूत्रत्-'सप्तम्यां चोपपीडरुधकर्षः (३।४।४९) इति । उत्पीडयतिस्तूपरोधने वर्तते । यथा--अन्यो- न्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयम् इत्यत्र कुमारे (१११०)। उत्सारणे वा यथा एताः करोत्पीडितवारिधारा इत्यत्र रधौ(१६।६६) । ४६. दिव परिकूजने चुरादिः। अयं परिपूर्व एव प्रयुज्यते, तेन परि- देवनेति प्रयोज्यम् । ४७. आरभामहे प्रारभामह इति वा वक्तव्यम् । केवलस्य प्रयोगा- दर्शनात् । ४८. संजीवितोऽभवदिति वक्तव्यम्, उज्जीवित इति वा । एष व्यवहारः प्रायिकः । केवलस्यापि प्रयोगोऽदुष्टः । तथा चामरः पठति-'जीवा- तुर् जीवनौषधम् इति । ४९. प्रपूर्वो गृह्णातिबन्धने वर्तते। तथा चामरः पठति प्रग्रहोपग्रहों बन्द्याम् इति । तेन प्रतिगृह्य परिगृह्येति वा वक्तव्यम् । ५०. छिन्दन्तीत्येव साधु । आङ् पूर्वश्छिदिर्बलाद् हरणे मोषणे आम- र्शने वा वर्तते । ५१. अत्रान्तिकशब्देनोपशब्दो गतार्थ इति 'इहि' इत्येव प्रयोक्तव्यम् । ५२. संकथा संलापो भवति । पतितः संकथाऽपि पातित्याय भवति । ५३. चक्षिङः ख्याञ् इति सूत्रे वर्जने प्रतिषेधो वक्तव्य इति वात्तिक पठति वृत्तिकारः, दुर्जनाः संचक्ष्या इति चोदाहरति । तेन सम्पूर्व- श्चक्षिङ् वर्जने वर्तत इति प्रकृतेऽदोषः ।१. शिक्षस्व । २. परिवर्जयन्ति ।