पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ शब्दापशब्दविवेके


३६. कस्मिंश्चिदावसथे सोमदत्तो नाम ब्राह्मणः प्रतिवसति स्म । ३७. ब्राहाणेषु प्रमूढेषु१ राजन्यवैश्या अज्ञानोपहताः स्युः । ३८. नहि पदान्तरसमभिव्याहार२ मन्तरेण केवलं सुभाषितमिति पदे समुच्चार्यमारणे माधुर्यविशेषस्यानुभूतिरस्ति । ३९. इति यथामति स्वमतमुपन्यसितुं परमतं चापोहितुमायते । ४०. कल्याणी खलु तस्य मतियः शास्त्रशीलनेऽभिविशति३ । ४१. न हि गोगौरवं गुरुणा४ऽपि निरवशेषं गीर्यते । ४२. एवं स्वैरिणः सन्तस्ते तमोगर्ते महति संनिपतन्ति । ४३. धर्मचर्ययार्थकामौ संलभते जन इति भारते व्यासवचनम् । ४४. यथाऽबलाहरणं तथा धनाहरणं पतनीयेषु५ गण्यते । ३६. आवसथ इत्यत्रास्थान आङ् । संवसथो ग्रामपर्यायः । आवसथश्च पान्थगृहं भवति । तेन संवसथे इति वक्तव्यम् । प्रतिपूर्वो वसतिः समीपे वसने वर्तते । तेन वसति स्मेति वाच्यम् । ३७. प्रमोहो मूर्छा भवति । तेन मूढेषु इत्येव वक्तव्यम् । ३८. बहूनां सहोच्चारणं समुच्चारणं भवतीति व्यक्तवाचां समुच्चारण इति सूत्रे वृत्तौ स्पष्टम् । तेनोच्चार्यमाणे इत्येव वक्तव्यम् । ३९. यती प्रयत्ने इति धातुराङ्पूर्वः परतन्त्रीभवने वर्तते । इदं मय्या- यतते । इदं ममायत्तमित्यादिषु तथा दर्शनात् । तेन यते प्रयते वेति प्रयोज्यम् । ४०. अभिनिविशते इति वक्तव्यम् । अत्राऽभिनिपूर्वो विशतिर्व्यव- ह्रियते नाभिविशतिः । ४१. उद्गीर्यत इति वक्तव्यम् । गृणातिरयं प्रायेणोच्चारणे कथने वोत्पूर्व एव प्रयोगमवतरति न केवलः । ४२. सन्निपातः समुदयो भवतीति संनिपतन्तीति समुदिता भवन्ती- त्यर्थमाचष्टे । स च प्रकृते नेष्ट इत्यवपतन्ति निपतन्तीति वा वक्तव्यम् । ४३. लभिरनुपसृष्ट एव प्रयोगमवतरन्दृष्टो यावदर्थान्तरं न वक्ति । सम्पूर्वस्य त्वस्य प्रयोग एव नास्ति । ४४. आहरणं हि भिद्यते हरणात् । इह धनस्य हरणं मोषणं विव- क्षितं न तु कुतश्चिदानयनम् । तेनाङ् त्याज्यः ।१. अज्ञानेष्वित्यर्थो विवक्षितः । २. समभिव्याहारः संनिधावुच्चारणम् । ३. प्राग्रहवान् भवतीत्यर्थो विवक्षितः । ४. बृहस्पतिना । ५. पातवेषु ।