पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १७५


२९. कोमलास्तरणायां सोपबर्हायां शय्यायां प्रतिशयितोऽहं चिरं निद्रासुखमन्वभूवम् । ३०. विषयेषु निलीना आत्मानमपि विस्मरन्ति किमुतात्मीयान् । ३१. हा दास्याः पुत्त्रैर्मधुकरैः सन्दश्ये । कायस्व मां सखे । ३२. केचिदध्यापकाभासा: शिष्याणामर्थं परिहृत्य स्वार्थं साध- यन्ति । ३३. ईश्वराश्च' दरिद्राणामुपकण्ठमपि नोपगच्छन्ति, साह्यकरणं तु दूरेऽपास्तम् । ३४. नदन्ति च बलाहका वार्योघसंवाहकाः, दूरे च वसतिः । किमत्र शरणम् ? ३५. साम्प्रतिका हिन्दवो हिन्दीमपि विरलमेवासेवन्ते किमुत संस्कृ. तम् । - २९. प्रतिशयनं नाम देवतायाः सम्मुखे भक्तस्यानशनं शयनं यावन्मनो- रथसमृद्धिम् । तेन प्रतिशब्दः परिहार्यः । शयित इत्येव च वक्तव्यम् । ३०. निलयनं नामान्तर्धानं भवतीति निस्त्याज्यः । लीना इत्येव निर्दुष्टं वचः । ३१. सम्पूर्वो दंश दशन इति धातुः संयोजने वर्तते । यथा संदंशः सन्दष्टजिह्व इत्यत्र । तेन केवलः प्रयोक्तव्यः । ३२. परिपूर्वो हरतिस्त्यागे उपेक्षणे वा न तु ग्रहणे मोक्षणे वेति हृत्वेत्येव प्रयोक्तव्यम् अपहृत्येति वा । ३३. नोपगच्छन्त्युपकण्ठम् इति वाक्ये उपेन नार्थः । गच्छन्तीत्येव पर्याप्तम् । उपकण्ठमित्यव्ययीभावः सामीप्ये वर्तते । ३४. संवाहनं मर्दनं भवति । तेन वाहका इत्येव वक्तव्यम् । ३५. आङ्पूर्वः षेवृ सेवने इति धातुः क्रियातात्पर्य्र् पौन:पुन्येन सेवने वर्तते । इदं च विशिपतिपदिस्कन्दा व्याप्यमानासेव्यमानयोः (३।४।५६) इति सूत्रे स्पष्टम् । तेन विरलमासेवन्त इति वदतो व्याघातः । विरलं सेवन्त इत्येव निर्दोषो न्यासः ।१. धनिनः ।