पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ शब्दापशब्दविवेके


२१. द्वितीयस्यामावृत्तौ ग्रन्थेऽस्मिन्नर्थभेदस्तु न क्वापि कृतः, विशेषस्तु विलिखितः । २२. ग्रन्थमिमं संवीक्ष्य महदुपकृताः स्म इत्यनुभविष्यन्तिच्छात्राश्चोपा- ध्यायाश्च । २३. यथाऽहं वैदेशिकै: संवर्ते तथा स्वदेशजैः । नैकत्र मे पक्षपातोऽस्ति । २४. भवद्वचनाङ्गीकारे दोषा अपि केचन परापतन्ति । २५. इतः प्रेत्य जन्मान्तरं सन्दधति जीवाः । अनुच्छित्तिधर्माणो हि ते । २६. अपदे पदसंनिधानेन महान्तोऽपि गर्हां लभन्ते । २७. यः खलु बाल्ये विरज्य प्रव्रजति द्वितीये च वयसि विलीयते विष- येषु सोऽधमो नृणाम् । २८. अयि प्रगल्भवादिन् ! सत्यवचसमपि मामसत्यवचसं संकरोषि । २१. विलेखनं विशिष्टं लेखनमिति मा स्म भ्रमीः । विलेखनमुल्लेखनं पादादिनाऽऽहत्य मृदाद्युत्क्षेपणम् भवति । तथा च कवीनां प्रथन्ते प्रयोगा:--पादेन हैमं विलिलेख पीठम् (रघौ६।१५) । यमोऽपि विलिखन्भूमिम् (कु० २।१२) । मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण (काव्यप्र०)। क्वचिदा- लेखनेऽपि वर्तते । तेन प्रकृते विशब्दस्त्याज्यः । २२. संवीक्षणं विचयनं मार्गणं मृगणं मृग इत्यमरात् संविपूर्व ईक्षतिर्विचयने गवेषणे रूढः । तेन वीक्ष्येत्येव वक्तव्यम् । २३. सम्पूर्वो वृतु वर्तन इति धातुरुत्पत्तौ वर्तते न तु संव्यवहारे । तेन सह वर्त इत्येव साधु । २४. परापूर्वः पततिरुपगमने प्रत्यागमने वा वर्तते । तेन आपतन्तीत्येव वक्तव्यम् । २५. सम्पूर्वो दधातिः संयोजने सम्पर्चने वर्तते । तेन समा नार्थः । दधतीत्येव पर्याप्तम् । २६. अत्र समोऽभावे श्रेयान्विन्यासः स्यात् । समा सहितोऽपि कथ- ञ्चित् सह्यः । २७. विलयनं द्रवीभवनमित्यर्थान्तरम् । तेन विशब्दमपहाय लीयत इत्येव वाच्यम् । २८. अत्र समा नार्थः । करोषीत्येव पर्याप्तम् ।