पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १७३


१३. आमुक्तशस्त्रस्य द्रोणस्य शिरश्चकर्त धृष्टद्युम्नः शरेण । १४. उदहारि१ । या त्वं शिरसा कुम्भमावहसि सा त्वं किमिति विष- मेण पथा धावसि ? १५. यः शब्दान्सम्प्रयुङ्क्ते नापशब्दान्स व्याकरणं वेद नेतरः । १६. शूरोऽपि नृपतिः पथश्च्युतश्चेद्भवति निःशङ्कं प्रजाभिः संहननीयः । १७. व्याख्यागम्योऽयं सन्दर्भः स्तीर्णामपेक्षते व्याख्यां वैशद्याय । १८. धर्मादर्थः प्रजायते, अर्थाच्च काम इति स्मर्यते । १९. भिद्यन्तेहि धर्मा युगावर्तानुसारेण । उक्तं हि महाभारते -न चैकान्तिको धर्मो धर्मस्त्वावस्थिकः स्मृत इति । २०. यस्मात्पुर्यनुशेते तस्मात्पुरुष उच्यते । १३. आङ्पूर्वो मुञ्चतिर्बन्धने वर्तते । तेन प्रकृतेऽर्थविपर्यासो जातः । मुक्तशस्त्रस्येति वक्तव्यम् । १४. आङ्पूर्वो वहतिर्जनने वर्तते इति धारणेर्थे केवल: प्रयोक्तव्यः । तद्धरतिवहत्यावहति-(५।१।५०) सूत्र एतदर्थक एवावहतिः प्रयुक्तः । १५. प्रपूर्वो युजिर्व्यवहारे वर्तते । सम्पूर्वस्तु संयोजने संश्लेषणे । तच्च प्रकृते न युज्यत इति प्रयुङ्क्त इत्येव वक्तव्यम् । न च सम्यक् प्रयोगः सम्प्रयोगो भवति । तत्रार्थऽस्य रूढिर्न । १६. हननीय इत्येव साधु । सम्पूर्वो हन्तिस्तु संघातीकरणे सम्पिण्डने वर्तते । अतः संघातरूपोऽर्थः शरीरं संहननमित्युच्यते । १७. विपूर्व एव स्तृणातिः प्रपञ्चमाह न केवलः । तेन विस्तीर्णामिति वक्तव्यम् । १८. जनी प्रादुर्भावे इति धातुः प्रपूर्वः प्रसवे विजनने वर्तते । यथा 'प्रजाता' इत्यत्र । तेन जायत इत्येव श्रेयः । औपचारिकत्वे न दोषः । १९. युगपरिवर्तानुसारेणेति वक्तव्यम् । आवर्तोऽम्भसां भ्रम इति रूढिः । यौगिकोऽप्यावर्तशब्दो वृत्तेः पौनःपुन्यमाह न त्ववस्था- न्तरगमनम् । २०. अत्रानुना नार्थः । अनुशयो हि पश्चात्तापो भवति ।१. उदकं हरतीति, उदहारी, तत्सम्बुदौ ।