पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ शब्दापशब्दविवेके


५. अनाद्यनन्ता सर्गसंसृतिरियमित्याहुरभियुक्ताः१ । ६. अमेध्ये पतितं काञ्चनं न न चिनुते जनः । ७. दीप्यते सप्तसप्तिर्न तु सन्दीप्यते । अस्ति हि दीप्तिसन्दीप्त्यो- र्विशेषः । कथं वा मन्यसे ? ८. देवमन्दिरप्रवेशे त्रैवर्णिका एवाधिकृता इति न शास्त्रे क्वचित् प्रतिश्रयते । ९. अहं हि तं धर्मं विसृजेयं योऽस्पृश्यत्वं शिष्यात् । १० आङ्गलेषु ज्येष्ठ एव सुतः पितुर्दायमनुहरतीति सामयिक आचारः । ११. दानवत्रासविहस्ता देवयजो यागकर्त तामुदवीवपन् । १२. एवं परापचिकीर्षया ये कुचेष्टन्ते ते हठान्निरोद्धव्याः । ५. सम्पूर्वः सरतिर्योन्युपसंक्रमे संक्रमणमात्रे देशाद् देशान्तरं प्रति गमने च वर्तते । संसरति देही नाना योनीरुपगच्छतीत्यर्थः । तेन प्रवाहशब्दः प्रयोक्तव्यः । ६. अत्रोच्छशब्देन चिनोतिर्विशेषणीयः । उच्चिनुत इति वक्तव्यम् । केवलस्य तु इष्टकाश्चिनोतीत्यादिषु प्रयोगः । ७. दीप्यते प्रकाशत इत्यर्थः । सन्दीप्यतेऽग्निवलति समिद्धो भवतीत्यर्थः । अत एव सन्दीपनानीमानि वचनानि क्रुद्धस्येति संगच्छते । ८. प्रतिश्रवः प्रतिज्ञानं भवति । तेन प्रकृते प्रतिना नार्थः । श्रूयत इत्येव साधु । ९. उत्सृजेयमिति साधीयः । विसर्गो विमोक्षो भवति । धर्मशब्देनेह धर्मशास्त्रं गृह्यते । १०. अत्रानुना नार्थः । अनुः सादृश्यद्योतकः तच्चेह नेष्यते । ११. उत्पूर्वस्य वपतेरुद्धारोऽर्थः, यथाऽऽवापौद्वापावित्यत्र । प्रासने तु प्रशब्दस्तदर्थद्योतकः प्रयोक्तव्यः पराशब्दो वा । प्रावीवपन्निति वक्तव्यम् । १२. कुशब्दोऽव्ययम्, नायं प्रादिर्न चोपसर्गः । कुत्सितं चेष्टन्ते विचेष्टन्ते असच्चेष्टन्त इति वा वक्तव्यम् ।१. विपश्चितः । २. समयः पौरुषेयी व्यवस्था, तत आगतः सामयिकः ।