पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३३ शब्दापशब्दबिवेके


३२. अतृणे पतितो वह्निः स्वयमेवोपशाम्यति, न च समिन्धितुं शक्नोति । ३३. वत्स ! आगमयस्व तावत्, रध्यत्योदनः । ३४. बहवो रक्षापुरुषा युगपदेव लुण्टाकस्य शरण१ आक्रमिषुः । ३५. कण्डूयते मे पादतलम् । ब्रूहि किमिवाऽस्य फलं भविष्यति । शब्दत आह। अकर्मकत्वे तावदल्पे शिष्टप्रयोगाः। तेन कर्मणि मुच्येमहीति वक्तव्यम् । बाढं मोक्षते मोक्तुमिच्छतीति विग्रह- वाक्येऽकर्मकत्वं दृष्टम् । इयं सा मोक्षमारणानामजिह्मा राज- पद्धतिः (वा० प०१।१६) इति हर्युक्तौ च । ३२. ञिइन्धी दीप्ताविति रुधादिषु पठ्यते । अर्थनिर्देशादयमकर्मक इति शक्यमन्यथाध्यवसातुम् । धातुपाठेऽर्थनिर्देशो यत्र तत्र परिष्कारमहतीति व्याकरणचन्द्रोदये तृतीये खण्डेऽस्माभिरुदा- हृतम् । प्रयोगेऽयं धातुनित्यं सकर्मकः । तमु त्वा पाथ्यो वृषा समोघे दस्युहन्तमम् (ऋ०६।१६।१५) । तमु त्वा दध्यङ्ङृषिः पुत्त्र ईधे अथर्वण (ऋ० ६।१६।१४) इत्यादिषु भ्राष्ट्रमिन्धः, अग्निमिन्ध इत्यादिषु च तथा दर्शनात् । तेन प्रकृते प्रज्वलितुं दीपितुमिति वा वक्तव्यम् । श्यन्विकरणस्तु सूत्रेष्वकर्मकोपि दृष्टः तेनेध्यस्व (आश्व० गृ० १।१०।१२) इत्यत्र । कर्मकर्तरि वा प्रयोगो द्रष्टव्यः । ३३. आगमयस्वेत्यस्य मा त्वरिष्ठा इत्यर्थः । तेनास्याकर्मकताऽसन्दि- ग्धा । आगमेः क्षमायामिति तङ् । रध हिंसासंराद्धयोरिति दिवादिः संराद्धावर्थेऽकर्मकः । ३४. शरणमाक्रमिषुरित्येव साधु । शरणं गृहम् । आक्रमणमास्कन्द- नमित्यनर्थान्तरम् । तेनात्राङ् पूर्व: क्रमिः सकर्मकः । अन्यत्रो- र्ध्वगमनेऽर्थे वर्तमानस्त्वकर्मको दृष्ट: । आक्रमते सूर्यः । ३५. कण्डूञ् गात्रविघर्षण इति कण्ड्वादिः । अत्र धात्वर्थेन कर्मण उपसंग्रहादकर्मकोऽयं धातुरिति जायते भ्रमः । परमयं सकर्मक इत्यत्र कवीनां प्रयोगाः प्रमाणम् । तथा च कविकुलपतिः कालि- दासः प्रायुङ्क्त-कण्डूयमानेन कटं कदाचित् (रघौ २६३७) । मृगीमकण्डूयत कृष्णसारः (कु०३।३६)शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् (६।१७) इति च शाकुन्तले । मनुस्मृतावपि-१. गृहे ।