पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ शब्दापशब्दविवेके


१८. योऽयं हव्यवाहने हव्यप्रक्षेपः क्रियत स शूक्ष्मीभूय विस्तीर्य१ च मातरिश्वानं व्यश्नुते । १९. न हि सुनिपुणोऽपि स्वस्कन्धे आरोढुं क्षमः । २०. तस्माद्युग्मासु पुत्त्रार्थी संविशे२ दातवे स्त्रियम् । (मनु० ३।४८) । २१. ये ब्रह्मचर्यं चरन्ति ते ब्रह्मवर्चसेन संयुवन्ति ।३ २२. वृक्षशाखास्ववलम्बमानानि वल्कवासांसि४ सूचयन्त्याश्रमपदमे- तदिति । २३. अवलम्बस्व मां प्रभो ! त्वामेवाहमवलम्बे । २४. स्वकं गेहकं विहाय नदीकूलमुपशेषे । किं कलत्रेण कलहायितो- ऽसि? १८. स्तृञ् आच्छादने । अर्थनिर्देशादेवायं सकर्मकः । तेन विस्तीर्णो भूत्वेत्यादि वक्तव्यम् । १९. रुह बीजजन्मनीति भ्वादिरकर्मकः । आङ्पूर्वस्तु नित्यं सकर्मको- ऽर्थान्तरे वृत्तेः । तेन स्कन्धमारोढुमिति वक्तव्यम् । २०. स्वापार्थः संविशतिरकर्मको न त्वर्थान्तरे वर्तमानोऽपि । प्रकृते च (तया) संप्रयुज्येत ताँ गच्छेदित्यर्थः । तेन स्त्रियमिति कर्म युज्यते । २१. यु.मिश्रणाऽमिश्रणयोरिति यौति: प्रायेण सकर्मकः । तेनात्मान- मिति शेषोऽत्र बोध्यः । वेदे त्वकर्मकोऽपि यौतिर्दृष्टः । तथा च बह्वृचाः पठन्ति-अधा स वीरैर्दशभिर्वियूयाः (ऋ० ७.१०४।१५) इति । २२. रबि लबि अबि शब्दे । लबि अवस्रंसने चेति धातुपाठः । तेना- कर्मकोऽयमिति मुक्तसंशयं शक्यं वक्तुम् । तेन प्रकृतेऽदोषः । २३. अत्रावपूर्वो लबिर्धारण प्राश्रयणे च वर्तत इति युज्यतेऽस्य सक- मकता । २४. शीङ् स्वप्न इत्यकर्मकः, उपोपसृष्टस्तु सकर्मको भवतीत्यत्र उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि (१०।१८।८) इत्यृक् प्रमाणम् ।१. विस्तीर्णो भूत्वेति विवक्षितम् । २. सह शयीत । ३ संयुञ्जन्ति । ४. त्वग्वस्त्राणि ।