पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० शन्दापशब्दविवेके


४०. तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः (अनर्घ० २।८०)। ४१. न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधः (रघौ ८।४४)। ४२. कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिम्भरिः । ४३. परिघोरुभुजानाह हसन्ती स्वागतं कपीन् (भट्टौ)। ४४. नहि कश्चिदन्त्यजोऽद्यापि प्रविवेश निषिद्धान्त्यजप्रवेशानि देवतायतनानि । ४५. बहु जगद पुरस्तात्तस्य मत्ता किलाऽहम् (शिशु० ११।३९) । ४६. सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् । ४७. व्यातेने किरणावलीमुदयनः । ४८. ब्रह्मा वा लिखताल्लाटफलके कृच्छ्रामवस्थां दृढम् (करुणा० ५९)। ४०. अयमपि लृट्प्रयोगः शिष्टैरभ्यनुज्ञातोऽशिष्टोऽपि शास्त्रेणेति वाग्व्यवहरादर्श निर्णीतम् । ४१. अयमपि पूर्वेण तुल्ययोगक्षेम इति न पृथग्विचार्यते । ४२. इदमा निर्देशात् । संनिहितः कालोऽपरोक्षश्चेति लुङो विषयः । आगमद् इति वक्तव्यम्। ४३. वर्तमाने ब्रुव आहादेशो विहितः । अत्र च भूतकालविषया क्रिये- त्यस्थाने लट्प्र योगः । कवयश्च बहुशः प्रयुञ्जते । तत्र वर्तमानता- ध्यासेन व्याख्येयम् । अन्यथा स्मशब्दोऽधिकः प्रयोक्तव्यः । ४४. अद्यापीत्युक्तेर्नायं लिटो विषयः । तेन प्रविशतीति वक्तव्यम्, प्राविक्षदिति वा । ४५. चित्तविक्षेपादिनापि पारोक्ष्यं भवतीति लिट्प्रयोगः सर्वथोप- पन्न: । किलेति वार्तायाम् । तथा चोत्तरार्धे विदितमिति सखिभ्य इति श्रूयते । ४६. माङि लुङिति सर्वलकारापवादभूतेन लुङा भवितव्यम् । ४७. आत्मकृतिमधिकृत्याह उदयनाचार्य:- व्यातेने किरणावलीमुदयन इति । किरणावलीप्रणयनेनैककालस्योदयनस्य तत्प्रणयनक्रिया नानद्यतनी न च परोक्षा (ऋते चित्तविक्षेपात्) । तेन व्यातत 'व्यातनिष्टेति वा वक्तव्यम् । ४८. लिखतादित्याशिषि तातङ्स्थाने । आशीरर्थस्याविवक्षितत्वात् । -