पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लकाराधिकारः १५९


३१. यदि वर्षसहस्रं जीवेयं तदा पुत्त्रशतं जनयेयम । ३२. गा स्म सीमन्तिनी काचिज्जनयेत्पुत्त्रमीदृशम् (रा०)। ३३. अथाहं प्रसन्नस्तं निजगाद साधो बहूपकृतोऽस्मि, नाहं तेऽनुग्रहं विस्मरिष्यामि । ३४. वेलेयं यत्पाठालयं गच्छेम । ३५. तत्र समये तादृशं व्यवसायमनुसरन्कश्चित्कथं नाम धनिकोऽभवि- ष्यत् । ३६. लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्त्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्वलिप्रियत्वं शिथिलं चमर्यः (कु०) ।। ३७. गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूला- त्त्वमवालम्बिष्यथा न चेत् ॥ ३८. न हि ग्रन्थकारः संमूढोऽभूत्, यत्स्वमतेन विरुद्धमलेखिष्यत् । ३९. प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो (कु०) । ३१. अत्रलिङ् निमिने लृङ क्रियातिपत्तावित्यनेन भविष्यति काले लृङेव युक्तः । स्पष्टा चात्र क्रियातिपत्तिः । न वर्षसहस्रं जीवि- ष्यामि न च पुत्त्रशतं जनयिष्यामीत्यर्थः । असम्भवात् । ३२. स्मोत्तरे लङ् चेत्यनेन लङ् वा साधुः स्याल्लुङ् वा । मा स्म जनयत्, मा स्म जीजनद्वेति वक्तव्यम् । ३३. अत्र पारोक्ष्यं नास्तीति न्यगदं न्यगदिषमिति न्यगादिषमिति वा वक्तव्यम् । ३४. लिङ् यदीति लिङ् प्रयोगः साधुः । तुमुनोऽपवादः । ३५. धनिको भवेदिति न सम्भाव्यत इत्यर्थात् अनवक्लृप्त्यमर्षयोर- किंवृत्तेपि इत्यनेन लिङ् वा प्रयोज्यो लृङ् वा । अत्र नामेति सम्भा- वनायां निपातः । ३६. क्रियातिपत्तेरविवक्षित्तत्त्वादत्र हेतुहेतुमतोर्लिङ् साधुः । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणं न वस्तुसत्ता। तदाद्याचिख्यासा- यामिति सना ज्ञापितत्वात् । ३७. अत्र क्रियातिपत्त्यभावाल्लुङ् प्रयोगश्चिन्त्य इति टीकाकाराः । ३८. अत्र लिखेत्, लेखिष्यतीति वा वक्तव्यम् । उक्तपूर्वो हेतुः । ३९. लडर्थे लुट्प्रयोगो व्यवहारानुगत इति वाग्व्यवहारादर्श लकार- चिन्तायां वितत्य प्रतिपादितमिति तत्रैव द्रष्टव्यम् ।