पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लकाराधिकारः १५७


१७. अपि दोर्भ्यां तरतु पाथोधिमनाविको न त्वहं प्रतिज्ञां त्यजानि । १८. स्त्रियोऽपि पुरा निरङ्कुशं तास्ता विद्या अभ्यस्यन्ति स्म। १९. दृश्यमानस्तु युध्येथा मया युधि नृपात्मज !। अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया (रा० ४।१७।४७) ॥ २०. कच्चित्परीक्षायां सकाम:१ स्याम् । २१. अहं चेद् ब्रह्मचारी सन्सर्वमायुरवसं शक्तिमत्तरोऽभूवम् । २२. यदि विनेतृजनः प्रमनायतां२ यदि विनेयगणश्च सुखायताम्३ । यदि कृती कृतितामिह तायतां कृतिरियं हि तदाऽवितथायताम्४ ।। २३. ऋते तु बुद्धिमात्मीयां कः प्रभूयाद् विनिर्णये? २४. अयं तु कदाऽध्येष्यते य एवमनभियुक्तः५ । १७. सम्भावनेऽलमित्यादिनात्र लिङेव साधुः । तेन तरेत् इति वाच्यम् । १८. अत्र भूतानद्यतनेर्थे पुरि लुङ् चास्म इत्यनेन प्रतिषेधेऽपि लट् स्मे, अपरोक्षे चेति सूत्राभ्यां लट् निर्बाधः । तेन निर्दुष्ट एष न्यासः । १९. अत्र क्रियातिपत्तिर्गम्यते लिङो निमित्तं हेतहेतुमद्भावश्चास्तीति लुङेव साधुरिति पाणिनीयाः । २०. कामप्रवेदनेऽकच्चितीति कच्चित: पर्युदासादत्र लिङो प्राप्तेर्वर्त- मानसमीपे भविष्यति लट् साधुः स्यात् । २१. भूते चेत्यनेन क्रियातिपत्तौ गम्यमानायां लृङेव युक्तः । तेन अव- त्स्यम्, अभविष्यमिति च वक्तव्यम् । २२. हेतुहेतुमतोर्लिङ् इति लिङ् न्याय्यः । तेन प्रमनायेतेत्यादि निर- वद्यं वचः । २३. प्रभूयादित्याशिषि लिङि साधु स्यात् । न चात्राशीरर्थः। तेन प्रश्नेऽर्थे विधिनिमन्त्रणेत्यादिना लिङि प्रभवेत् इत्येव सुवचम् । २४. परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्येति लुडेव साधुः । तेन अध्येतेति वक्तव्यम् । श्वस्तनीति लुटः पूर्वाचार्यसंज्ञा । १. समृद्धमनोरथः । २. अप्रमना: प्रमना भवति इति भूशादित्वात् कर्तरि क्यङ् । ३. सुखमनुभवेदिति सूखादिभ्य: कर्तृ वेदनायाम् इति क्यङ् । ४. अर्थवती भवेदित्यर्थः । ५. अनेकाग्रचित्तः।