पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ शब्दापशब्दविवेके


९. अपि त्वं पर्यविन्दो१ दारान्, अपि त्वं शूद्रामुदवहः । अहो अन्या- य्यमेतत् । अहो गर्ह्यमेतत् । १०. योऽयं भृगुवासर आगामी तत्रायं दक्षिणाप्रीकां प्रति प्रस्थाता। ११. स यावज्जीवमर्थिभ्योऽन्नमददात्, अनाथांश्चान्वगृह्णात् । १२. कामो मे भवान्मद्गेहे श्वो भुङ्क्ताम् । १३. अहं हि धनुर्भृतां वरं देवदत्तमपि जेष्यामि हेलया, किमुतान्यान् धनुर्धरान् । १४. कालोऽयं यद्भवान् दारान्कुरुताम् । १५. प्राप्तावसरस्त्वं धनमर्जयेः । पश्चान्निवेक्ष्यसे२ । १६. अहमितोऽहःसु कतिपयेषु बङ्गाञ्जगाम तत्र च चिरं बभ्राम। ९. गर्हायां लडपिजात्वोरिति सर्वलकारापवादो लडेवात्र युक्तः । परिविन्दसि, उद्वहसीति च वक्तव्यम् । १०. नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोरित्यनेनानद्यतने भविष्यति विहितस्य लुटो निषेधाल्लृट एव साधुत्वे प्रस्थास्यत इति वक्त- व्यम् । ११. क्रियाप्रबन्धे क्रिया सातत्ये गम्यमानेऽनद्यतने भूते विहितस्य लङ: प्रतिषेधाल्लुङ प्रयोज्यः । अदात्, अग्रहीत् इति च वक्तव्यम् । १२. कामप्रवेदनेऽकच्चितीति लिङेव साधुः । सर्वलकारापवादः । तेन भुञ्जीतेति वक्तव्यम्। १३. अत्र शक्नोत्यर्थोपाधिको धात्वर्थ इति शकि लिङ् चेत्यनेन लिङि जयेयमित्येव साधु । १४. लिङ् यदीत्यनेन कालशब्दे उपपदे यच्छब्दे च लिङि कुर्वीतेत्येव सुवचम् । १५. यदि धनार्जनस्यावसरस्तवागत इति प्राप्तकालतार्थस्तदा प्रैषा- तिसर्गेत्यादिना लोडेव शक्यः प्रयोक्तुम् । तेन धनमर्जयेत्येवं वक्त- व्यम् । १६. अत्र पारोक्ष्यं नास्तीति लिटोऽनवकाशः । अगच्छम् अभ्राम्यमिति च वक्तव्यम् ।१. ज्यायांसं भ्रातरं परित्यज्य अविन्दः । तस्मिन्नकृतदारे सतीत्यर्थः । २. निवेशो विवाहः।