पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १५५


लकाराधिकारश्चतुर्थः । १. अपि याया अपि तिष्ठेः । नाहं ते स्वातन्त्र्यमाच्छिनद्मि । २. अप्येतु सागरो वेलाम्, अपि वह्निः शीततां यातु न त्वहं पितु- र्वचनमत्ययानि। ३. आश्चर्यं संस्कृतमतयो द्विजातयोऽप्येवं शास्त्रविधिमुत्सृज्य वर्तन्ते। ४. अभिजानासि१ देवदत्त शैशवे पांसुषु सहाक्रीडाव । ५. गच्छ पुरा वर्षति देवः ! अवस्थास्यसे चेदभ्युक्षिष्येते२ ते वाससी । ६. यदि गुरुचरणाः साम्प्रतमागच्छेयुराशंसे युक्तोऽधीयीय३ । ७. अपि पतिष्यति जन: पतितैः समीयमानः४ । ८. जातु त्वादृशः कुलोद्गतो जन ऋषीन्निन्दिष्यति, नावकल्प- यामः५ । १. अत्रातिसर्गोऽर्थः । अतिसर्गश्च कामचाराभ्यनुज्ञानम् । तथा चापि- रपि तत्रार्थे कर्मप्रवचनीयः प्रयुक्तः । तेन प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चेत्यनेन लोण्न्याय्यः । अपि याहि, अपि तिष्ठेत्येवं न्यासः कार्यः । २. अत्र सम्भावनेलमित्यादिना लिङ् प्रयोज्यः । अपिशब्दोऽत्र सम्भा- वनायां कर्मप्रवचनीयः । अप्यतीयात् सागरो वेलामित्याद्येव साधु । ३. अत्र चित्रीकरणं गम्यते यच्च यत्रेत्युपपदे च न स्त इति शेषे लुडयदावित्यनेन लुडेव साम्प्रतम् । तेन वतिष्यन्त इत्येव साधु । ४. अभिज्ञावचने लुट् इति क्रीडिष्याव इत्येव साधु । ५. यावत्पुरानिपातयोर्लट् इति भविष्यत्यर्थे लट्प्रयोगः साधुः । अत्र पुराशब्दः सन्निहितं भविष्यमाह । अन्यत्र चिरातीतमप्या- चष्टे । तथा चामरः पठति -स्यात् प्रबन्धे चिरातीते निकटागा- मिके पुरेति । ६. प्राशंसावचने लिङ् इति लिङ् साधुः । ७. अत्रापिशब्दो बाढमित्यर्थमाचष्टे । तेन उताप्योः समर्थयोलिङ् इत्यनेन लिङ् युक्तः। ८. जातुयदोर्लिङ् इत्यनवक्लुप्त्यर्थे जातुशब्दे उपपदे लिङ व साधुः । अनवक्तृप्तिरसम्भावनेत्यर्थान्तरम् । तेन निन्देदिति युक्तं वक्तुम् । १. स्मरसि । २. अभिषिवते भविष्यतः । उक्ष सेचन इति धातुः । ३. समाहितः, एकाग्रचित्तः । ४. संगच्छमानः । ईङ् गतौ दिवादिः । ५. संभावयामः । -