पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ शब्दापशब्दविवेके


२१४. मा बध्यासं तरुण्या (नारा० ६३।६) । २१५. "कवलधर: कराम्बुजे । "बुभोजिथ त्रिदशगणैर्मुदा नुतः (नारा० ५१।९) । २१६. तर्षन्ति भूरि विषयाश्च न लोभपाशा: (नीति० ७५) । २१७. प्रकृतिप्रियकाम्यया (रा० १।१।२०)। २१८. महापणस्थः प्रपणायते स्म (तुलसी० १।२९) । २१९. परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च (भा० शां० २६६।४९) । २२०. त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा (नारा०८५।९) । २१४. बध्यासमिति बन्धेः कर्मण्याशिषि लिङि रूपमपभ्रष्टम् । माङ् योगे लिङप्यस्थाने । शाब्दिके कविवृन्दारके तु नेदं समभा- व्यत । मन्येऽन्यमनाः स्वमातुर्यं चिन्तयन्नेवं विन्यास्थत् । मा भन्त्सीति तु विन्यास्यम् । २१५. भुजोऽनवने (१।३।५६) इत्यनेनात्मनेपदमिष्टम् । बुभुक्षे इति च निर्दुष्टं रूपम् । २१६. तर्षन्ति । अन्तर्णीतण्यर्थकोत्र तृष्यतिः । रूपं तु न सिध्यति । २१७. अत्र परेच्छायामपि काम्यच् । वार्तिककारस्तु च्छन्दसि परेच्छा- यामपि काम्यज् वक्तव्य इत्याह । न चेदं छन्दः । छन्दोवत्कवयः कुर्वन्तीति समाधिमाहुः । २१८. प्रपणायत इति दुष्यति । स्तुत्यर्थकादेव पणेरायप्रत्ययो न व्यवहारार्थकात् । अनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्ता- दात्मनेपदं न । पणायति स्तौति । २१९ प्रणयिष्यति प्रणयं करिष्यति । प्रणयात्प्रातिपदिकात् तत्करोति इति णिचि लुटि रूपम् । प्रणयतेस्तु लुटि प्रणेष्यतीति स्यादर्थ- श्चासंगतः स्यात् २ २०. क्रादिनियमादिटि सति जह्रिषे इत्येव रूपम् । इति रूपविवेचनम्