पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ शब्दापशब्दविवेके


२००. उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति । २०१. मर्त्ये मय्यमृतत्वमुच्छलयताम् (करुणा० ३५) । २०२. तं कृष्णं तोष्टीमः (मोह० १।२३) । २०३. यो रसिकहृदयगो देदवीतात् स्वधाम्ना (मोह० १।२३) । २०४. वाणी मान्द्यतां मावतीतात् (मोह० १।२८) । २०५. तास्तब्धि त्रिदशालये धवलिमा (मोह० १।३७)। २०६. मुनिभिन्नस्वान्तः "बधान प्रेमाणं नवयुवतिसङ्धेऽति मधुरे (मोह० १।४२)। २००. ज्वलह्वलेति सूत्रेण सोपसर्गस्य नमेर्मित्त्वविकल्पो नेति नित्यायां मित्संज्ञायामुपनमयतीत्येव वक्तव्यम् । २०१. उच्छलयताम् इत्यत्र शलेर्णिचि उपधावृद्धिर्न कृता, स दोषः । शल गतौ इत्येष घटादिर्न । शल चलनसंचणयोरित्यपि न । तेनोपधाह्रस्वो न प्राप्नोति । उच्छालयतामित्येव साधु । २०२. तोष्टीम इति यङ्लुकि उत्तमपुरुषबहुवचने न सिध्यति । यङो वेति ईडागमो हलि पिति सार्वधातुके विहितः । इह पित्त्वं नास्तीति तदप्रसङ्गः । २०३. देदवीतात् इति स्वधाम्नेत्युक्तेर्दिवेर्यङलुकि रूपमिच्छति कविः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नेतिच्छ्वोरिति सत्रे भाष्ये ध्वनितम् । तेन दिवेर्यङ्लुकि रूपसिद्धौ न मुधाऽऽत्मा क्लेशस्य पदमुपनेयः । अथ भाष्यमनादृत्य रूपसिद्धिरभस:, देदवीतात् इति न सिध्यति । प्रथमं तावत् तातङि प्रत्यये ईट् केन । अभ्यासोत्तरखण्डे दकारोत्तरवत्यकारः कथङ्कारमात्मानं लभेत । २०४. मावतीतात् इति माङ् इति निषेधार्थकमुपपदमित्यसांशयिकम् । अवतीतात् इति कस्माद् धातोर्व्युत्पिपादयिषति कविरिति न सुज्ञानम् । २०५. तास्तब्धि इति यङ्लुकि प्रथमैकवचने न सेद्धुमर्हति । स्तन्भु इति नकारमध्यो धातुः । यङो लुकि तिपि परतो नकारस्योपधा- भूतस्य लोपो न केनापि शास्त्रेण प्राप्नोति । २०६. बधान प्रेमाणम् । अबालस्याप बालस्येव कियानपि व्यामोहः कवेः। बधानेति लोण्मध्यमैकवचने रूपम् । बबन्धेति वक्तव्ये बधानेत्याह।