पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः


१९३. यं घटं करोति तमानयेत्यथ यं घटयति तमानयेति प्रयोगे कि दुष्यति । १९४. मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः (भा०) । १९५. तर्षन्ति भूरिविषयाश्च न लोभपाशाः (भर्त ० १।७५) । १९६. अशीमहि वयं भिक्षामाशावासो वसीमहि (भर्तृ. ३) । १९७. हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यवज्ञायते (भर्त ० ३।७३) । १९८. गति जिगीषतः पादौ रुरुहातेऽभिकामिकाम् (भा०पु० २।१०।२५) । १९९. मदर्थेऽरीन् विजघ्निथ (भा० पु०)। १९३. घटशब्दो यच्छब्दव्यपेक्षः । सापेक्षाणां वृत्तिर्न, असमर्थत्वाद् इत्यत्र णिज् दुर्लभः । १९४. मा दीदर इत्यस्य स्थाने मा ददर इति पाठ्यं पाणिनीयता- लाभाय । पाणिनीया. अत्राभ्यासस्येत्त्वापवादेनात्त्वमिच्छन्ति । अत्स्मृदृत्वरप्रथम्रवस्तृस्पशामिति तद्विधायकं शास्त्रम् । १९५. तर्षयन्तीत्येव साधु । तृषिरकर्मकः । अन्तर्णीतण्यर्थत्वेऽपि दिवादित्वादत्र श्यना भवितव्यं न शपा । १९६. अशू व्याप्तौ स्वादिरनुदात्तेत् । तस्मात्सार्वधातुके लिङि 'अश्नुवीमहि' इति स्यात् । व्यक्तमस्खालीदत्र कविः । यथेदं बृहत्स्खलनं जघटे तथा ब्रूमः- आ म्नाती वेदेऽयं कविरिति तद्गत- प्रयोगैर्वास्यतेऽस्यान्तःकरणमिति लोकेऽपि छन्दोवत्कुरुते । अशीमहि गाधमुत प्रतिष्ठामिति हि बाह्वृच्यम् (ऋ० ५।४७।७)। भद्रं जीवन्तो जरणामशीमहि (ऋ१०।३७।६) इति च । १९७. अवज्ञायते इत्यत्र भृशादेराकृतिगणत्वात्क्यङ् बोध्यः । अवज्ञा- शब्दोऽत्र तद्वति वर्तते यथा निद्राकरुणाकृपादयः । एवं रूपसिद्धौ सुलभायामपि नार्थसिद्धिरिष्टा भवति । अनवज्ञोऽवज्ञावान्भवती- त्यर्थः क्यङ्ङन्तस्य । कम्प्रत्यवज्ञावान् इति न लभ्यते । न हि शब्दोक्तं तत् । १९८. जिगीषत इति गाङ् गतावित्यस्य सनि रूपमिच्छति भागवत- कारः । न चेदं सिध्यति । सन: कित्त्वाभावादीत्वाभावः प्राप्नोति । गाङ्कुटादिभ्य इत्यत्र इङो गाङ् आदेशो गृह्यते, तेन सनो ङित्त्वमपि न । १९९. लिटि थल्युपधालोपाप्रसङ्गाद् निजघनिथेति रूपम् । इडभावे तु निजघन्थेति ।